________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं - -------- ----- मूलं [४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
माणे जियमाए जियलोहे जियइं दिए जियनिद्दे जियपरिसहे जीवियासमरणभविष्पमुके तवप्पहाणे गुणप्पहाणे एवं करणचरणनिग्गह णिच्छय अज्जवमद्दवलाघवखंतिगुत्तिमुत्ति १०विजामंतबंभवयनयनियमसचसोयणाणदंसण २० चारित्त० ओराले घोरे घोरखए घोरतबस्सी घोरवंभवेरवासी उच्छृढ शरीरे संखितविउलतेयल्लेसे चोदसपुषी च उणाणोवगते पंचहि अणगारसएहिं सद्धिं संपरिखुडे पुवागुपुर्वि चरमाणे गामाणुगामं दूतिजमाणे सुहंमुहेणं विहरमाणे जेणेव चंपा नयरी जेणेव पुण्णभदे चेतिए तेणामेव उवागच्छह उवागच्छइत्ता अहापडिरूवं उग्गहं उग्गिमिहत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति । (सूत्रं ४) 'थेरेति श्रुतादिभिर्वृद्धत्वात् स्थविरः, 'जातिसंपन्न' इति उत्तममातृकपक्षयुक्त इति प्रतिपचव्यमन्यथा मातृकपक्षसंपन्नलं पुरुषमात्रस्यापि स्यादिति नासोत्कर्षः कश्चिदुक्तो भवेद, उत्कर्षाभिधानार्थ चास्य विशेषणकलापोपादानं चिकीर्षितमिति, एवं कुलसंपन्नोऽपि, नवरं कुलं-पैतृका पक्षः तथा बल-संहननविशेषसमुत्थः प्राणः रूपम्-अनुत्तरसुररूपादनंतगुगं शरीरसौन्दर्य विनयादीनि प्रतीतानि नवरं लाघवं-द्रव्यतोऽल्पोपधित्वं भावतो गौरवायत्यागः एभिः संपनो यः स तथा, 'ओयंसित्ति ओजोमानसोऽवष्टम्भस्तद्वानोजखी तथा तेजस्वी तेजा-शरीरप्रभा तद्वांस्ते जखी वचो-वचनं सौभाग्याधुपेतं यस्यास्ति स वचस्वी अथवा वर्च:-तेजः प्रभाव इत्यर्थस्तद्वान् वर्चस्वी यशस्वी ख्यातिमान् , इह विशेषणचतुष्टयेऽपि अनुखारःप्राकृतखात्, जितक्रोध इत्यादि तु विशेषणसप्तकं प्रतीतं, नवरं क्रोधादिजय उदयप्राप्तकोधादि विफलीकरणतोऽवसेयः, तथा जीवितस्य-प्राणधारणस्थाशा-वाभ्छा मरणाच यद्यं ताभ्यां विप्रमुक्तः जीवितासामरणभयविषमुक्तस्तदुभयोपेक्षक इत्यर्थः, तथा तपसा प्रधान-उत्तमः शेषमुनिजना
हा.व.२
सुधर्मस्वामिन: वर्णनं
~23~