SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [५], ----------------- मूलं [५५,५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्म- कथाङ्गम. प्रत सूत्रांक [५५,५६] ॥१०९॥ दीप अनुक्रम [६६-६८] aesecseesereeहरयड प्रसिद्धानि मिझा च-तन्मध्यवर्ती धातुरस्थिमिजास्ताः प्रेमानुरागेण-सर्वज्ञप्रवचनप्रीतिलक्षणकुसुम्भादिरागेण रक्ता इव रक्ता यस्य५ शैलकस तथा, केनो लेखेनेत्याह-'अयमाउसो ! निग्गथे पावयणे अढे अयं परमढे सेसे अण्णडे' 'आउसो'ति आयुष्ममिति पुत्रादेरा- राजदीक्षा मन्त्रणं शेष-धनधान्यपुत्रदारराज्यकुप्रवचनादि, उस्सियफलिहे-उरिछूतं स्फटिकमिव स्फटिक-अन्तःकरणं यस्य स तथा, मौनीन्द्रप्रवचनावाप्त्या परितुष्टमना इत्यर्थः इति वृद्धव्याख्या, केचिचाहुः उच्छ्रिता-अर्गलास्थानादपनीय ऊवीकृतो न तिरश्चीन: कपाटपश्चाद्भागादपनीत इत्यर्थः उत्सृतो वा-अपगतः परिधः-अर्गला गृहद्वारे यस्यासी उत्सृतपरिषः उच्छ्रितपरिघो वा औदार्यातिरेकादतिशयदानदायित्वेन भिक्षुप्रवेशार्थमनर्गलितगृहद्वार इत्यर्थः, 'अवंगुयदुवारे' अप्रावृतद्वारः कपाटादिभि-21 भिक्षुकप्रवेशार्थमेव अस्थगितगृहद्वार इत्यर्थः इत्येकीयं व्याख्यानं, वृद्धानां तु भावनावाक्यमेवं यदुत सदर्शनलोभेन करसाच्चित्पापण्डिकान बिभेति शोभनमार्गप्रतिग्रहेणोदघाटशिरास्तिष्ठतीति भावः, 'चियत्ततेउरघरदारप्पवेसे' चियचत्ति-नाप्रीतिकरः। अन्तःपुरगृहे द्वारेण प्रवेशः शिष्टजनप्रवेशनं यस्य स तथा, अनीर्ष्यालुखं चास्यानेनोक्तं, अथवा चियचोत्ति-लोकानां प्रीतिकर एव अन्तःपुरे गृहद्वारे वा प्रवेशो यस्य स तथा, अतिधार्मिकतया सर्वत्रानाशनीयखादिति 'चाउद्दसट्टमुद्दिद्वपुणिमासिणीम पडिपुण्ण पोसह सम्म अणुपालेमाणे उद्दिष्टा-अमावास्या पौषध-आहारपौषधादिचतूरूपं 'समणे निग्गंथे फासुएणं एसणि-19 ॥१०॥ जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायछणेणं पतदहा-पात्रं पादप्रोञ्छनं-रजोहरणं 'ओसहमेसजेणं' भेषजं-10 पध्यं 'पाडिहारिएणं पीढफलगसे जासंथारएणं पडिलामेमाणे प्रातिहारिकेण-पुनःसमर्पणीयेन पीठ:-आसनं फलकम्-अवष्ट-13 म्भार्थ शय्या-वसतिः शयनं वा यत्र प्रसारितपादैः सुष्यते संस्तारको लघुतरः 'अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं शुक्रपरिव्राजकस्य दिक्षायाः प्रसंग: ~228
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy