SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा", श्रुतस्कन्ध: [१] ----------------- अध्ययनं [२], ----------------- मूलं [३३-३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: झाताधर्म- कथाङ्गम. प्रत सूत्रांक [३३-३५]] ॥८ ॥ दीप अनुक्रम [४३-४५] यिका शौर्यातिशयादेव तत्साधयिष्याम्येवेत्येवंप्रवृत्तिकः पाठान्तरे 'निसंसेति नृन्-नरान् शंसति-हिनस्तीति नृशंसः निःशंसो संघात वा-विगतश्लाघः, 'निरणुकंपेति विगतप्राणिरक्षः निर्गता वा जनानामनुकम्पा यत्र स तथा, अहिरिव एकान्ता-प्रायमेवेदं मये-18ज्ञाते - त्येवमेवनिश्चया दृष्टियख स तथा 'खुरेव एगंतधाराए'त्ति एकत्रान्ते-वस्तुभागेऽपहतेव्यलक्षणे धारा परोपतापप्रधानवृत्ति-18ग्यपन्थक लक्षणा यस स तथा, यथा क्षुरप्रः एकधारः, मोषकलक्षणैकप्रवृश्चिक एवेति भावः, 'जलमिव सबगाहित्ति यथा जलं सर्व खवि-विजयाधि षयापनमभ्यन्तरीकरोति तथाऽयमपि सर्व गृहातीति भावः, तथा उत्कञ्चनवञ्चनमायानिकृतिकूटकपटैः सह योऽतिसंप्रयोगो- सू. ३३गाध्यं तेन बहुल:-प्रचुरो यः स तथा, तत्र ऊर्द्ध कश्चन मूल्याधारोपणार्थ उत्कञ्चनं हीनगुणस्य गुणोत्कर्षप्रतिपादनमित्यर्थः ३४-३५ |वश्चनं प्रतारणं माया-परवञ्चनबुद्धिः निकृतिः-यकवृपया गलकर्तकानामिवावस्थानं कूट-कार्षापणतुलादेः परवञ्चनार्थे न्यूना-ISH धिककरणं कपट-नेपथ्यभाषाविपयर्यकरणं एभिरुत्कश्चनादिभिस्सहातिशयेन यः संप्रयोगो-योगस्तेन योबहुलः स तथा, यदिवा सातिशयेन द्रव्येण कस्तूरिकादिना परस्य द्रव्यस्य संप्रयोगः सातिसंप्रयोगः, ततश्चोत्कञ्चनादिभिः सातिसंप्रयोगेण च यो बहुलः स तथा, उक्तं च सातिप्रयोगशब्दार्थाय-"सो होई साइजोगो दवं जं छुहिय अन्नदसु । दोसगुणा वयणेसु य अत्थविसंवायणं कुणइ ॥१॥" चि एकीय व्याख्यानं, व्याख्यानान्तरं पुनरेवं-उत्कोचनं उत्कोचः निकृतिः वश्चनप्रच्छादनार्थ कमें| साति:-अविश्रम्मः एतत्संप्रयोगे बहला, शेष तथैव, चिरं-बहकालं यावत् नगरे नगरस्य वा विनष्टो-विप्लुतः चिरनगरविनष्टः,II बहुकालीनी यो नगरविनष्टो भवति स किलात्यन्तं धूर्तो भवतीत्येवं विशेषितः, तथा दुष्टं शील-स्वभावः आकार:-आकृति १ स भवति सातियोगो यद् द्रव्यमन्यद्रव्येषु क्षिप्ता । दोषगुणान् बचनेषु च अर्थविसंवादनं करोति ॥१॥ SAREarattin international धन्यसार्थवाहः एवं विजयस्तेनस्य कथा ~170
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy