SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [२], ----------------- मूलं [३३-३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३३-३५]] ब मालुपाकच्छएस य सुसाणएमु व गिरिकंदरलेणचट्ठाणेसु य बहुजणस्स छिद्देसु य जाव एवं च णं विहरति (सून ३५) "अड्डे दिसे' इह यावत्करणादिदं द्रष्टव्यं "विच्छिण्णविउलभवणसयणासणजाणवाहणाइने बहुदासदासीमोमहिसमवेलायभूए । बहुधणबहुजावरूवरवए आओगपओगसंपउत्ते विच्छड्डियविउलमत्तपाणे"ति व्याख्या खख मेवकुमारराजवर्धकवल भद्राव कस्य तु धारिणीवर्णकवमवर 'करयल'त्ति अनेन करयलपरिमियतिवलियमझा इति एवं 'वंशत्ति अपत्यफलापेक्षया ! निष्फला 'अवियाउरिति प्रसवानन्तरमपत्यमरणेनापि फलतो बन्ध्या भवतीत्यत्त उच्यते-अवियाउरित्ति-अविजननशीला K अपत्यानामत एवाह-जानुकूपराणामेव माता-जननी जानुकूपरमाता, एतान्येव शरीरांशभूतानि तस्याः सनौ स्पृशन्ति नापत्य मित्यर्थः, अथवा जानुकूपराण्येव मात्रा-परप्रणोदे साहाय्ये समर्थ उत्सङ्गानिवेशनीयो वा परिकरो बखान पुत्रलक्षणः सा जानुपरमात्रा । 'दासचेडे ति दासस्य-भृतकविशेषस्य चेट:-कुमारक: दासचेटः अथवा दासश्चासौ चेटश्चेति दासचेटः। Me 'सकरे'ति चौरः 'पापस्य' पापकर्मकारिणः चाण्डालस्येव रूप-स्वभावो यस स तथा, चण्डालकर्मापेक्षया भीमतराषि रौद्राणि कम्माणि यस्य स तथा, 'आरुसिय'ति आरुष्टस्पेव दीप्ले-रक्ते नयने यस्य स तथा, खरपरुषे-अतिकर्कशे महत्यौ विकृतेबीभत्से दंष्ट्रिके-उत्तरोष्टकेशगुच्छरूपे दशन विशेषरूपे वा यस्य स तथा, असंघटितौ असंवृतौ वा परस्परालामा तुच्छबादशनदीर्धसाब ओष्ठौ यस्य स तथा उद्भूता-वायुना प्रकीर्णा लम्बमाना मूर्द्धजा यस स तथा, प्रमरराहुवर्णः कृष्ण इत्यर्थः, निरउक्रोशो निर्दयो 'निरमुसाप: पाचापरहितः अत एव 'दारुणो' रौद्रः अत एव 'प्रतिभयो भयजनकः 'नि:संका दीप अनुक्रम [४३-४५] Geeta | धन्यसार्थवाह: एवं विजयस्तेनस्य कथा ~169~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy