________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं -1, ---------- -------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
॥३
॥
ज्ञाताधर्म
। पूजिता या सा तथा, 'उत्ताणनयणपेच्छणिज्जा' सौभाग्यातिशयादुत्तान:-अनिमिषैर्नयनैः-लोचनैः प्रेक्षणीया या सा तथा १ उरिक्षकथानम्.
पासाईया' चित्तप्रसत्तिकारिणी 'दरिसणिज्जा' यां पश्यञ्चक्षुः श्रमं न गच्छति, 'अभिरूपा' मनोज्ञरूपा 'पडिरूवा' साध्य प्रतिरूपा द्रष्टारं द्रष्टारं प्रति रूपं यस्याः सा तथेति।
पूर्णभद्रवतीसे णं चंपाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए पुण्णभद्दे नामं चेइए होत्था। वण्णओ (सूत्रं ३) I र्णनं सू.२ तत्थ णं चंपाए नयरीए कोणिको नाम राया होत्था वण्णओ । (सूत्रं ३)
कोणिकवतस्या णमित्यलारे चम्पाया नगा 'उत्तरपुरस्थिति उत्तरपौरस्त्ये उत्तरपूर्वायामित्यर्थः 'दिसीभाए'त्ति दिग्रभागेर्णनं सू.३ पूर्णभद्रं नाम चैत्य-व्यन्तरायतनं, 'वण्णओ'त्ति चैत्यवर्णको वाच्यः, स चाय-चिराइए पुवपुरिसपत्नत्ते' चिर:-चिर-1 काल आदि:-निवेशो यस तचिरादिक, अत एवं पूर्वपुरुषैः-अतीतनरैः प्रज्ञप्त-उपादेयतया प्रकाशितं पूर्व पुरुषप्रज्ञप्तं 'पुराणेति चिरादिकखात् पुरातने 'सदिए' शब्द:-प्रसिद्धिः स संजातो यस्य तच्छब्दितं 'वित्तए' विर्त-द्रव्यं तदस्ति यस्य तद्वित्तिकं वृति वा आश्रितलोकानां ददाति यत्तद्वचिदं 'नाए' न्यायनि यकखात न्यायः ज्ञात वा-शातसामर्थ्यमनुभूततत्प्रसादेन लोकेनेति,1% 'सच्छते सज्झए सघंटे सपडागाइपडागर्मडिए' सह पताकया वर्तत इति सपताकं एका पताकामतिक्रम्य या पताका सातिपताका तया मण्डितं यत्चत्तथा तच्च तच्चेति कर्मधारयः, 'सलोमहत्थे लोममयप्रमार्जनकयुक्तं 'कयवेयय(दि)ए' कृतं
॥ ३ ॥ वितर्दिक-रचितवेदिक 'लाउल्लोइयमहिए' लाइयं यद्भूमेश्छगणादिनोपलेपनं उल्लोइयं-कुड्यमालाना सेटिकादिभिः संमृष्टीकरण ततस्ताभ्यां महितमिव महितं-पूजितं यत्तत्तथा, 'गोसीससरसरत्तचंदणदहरदिन्नपंचंगुलितले' गोशीर्षण-सरसरक्तचन्दनेन
अनुक्रम
कोणिक-राज्ञ: वर्णनं
~16