SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [२४] दीप अनुक्रम [३३] [भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः) ---------- अध्ययनं [१], मूलं [२४] श्रुतस्कन्ध: [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः ज्ञाताधर्मकथाङ्गम्. ॥ ५३ ॥ साडणं अग्गकैसे पडिच्छति २ सुरभिणा गंधोदएणं पक्खालेति २ सरसेणं गोसीसचंदणेणं चचाआ दलयति २ सेयाए पोतीए बंधेति २ रयणसमुग्गयंसि पक्खिवति २ मंजूसाए पक्खिवति २ हारवारिधारसिंदुवारछिन्नमुत्ताबलिपगासाई अंसृई विणिम्मुयमाणी २ रोयमाणी २ कंदमाणी २ बिलवमाणी २ एवं वदासी - एस णं अम्हं मेहस्स कुमारस्स अभुदएस य उस्सवेसु य पवेसु य तिहीसु य छणेसु य जन्नेसु पवणीय अपच्छिमे दरिसणे भविस्सइतिकड उस्सीसामूले ठवेति, तते णं तस्स मेहस्स कुमारस्स अम्मापितरो उत्तरावकमणं सीहासणं रयायेंति मेहं कुमारं दोचंपि तचंपि सेयपीयएहिं कलसेहिं पहावेति २ पहलसुकुमालाए गंधकासाइयाए गायातिं दहति २ सरसेणं गोसीसचंदणेणं गायातिं अणुलिंपति २ नासानीसासवायवोज्यं जाव हंसलकखणं पडगसाडगं नियंसेति २ हारं पिद्धति अहारं पिद्धति २ गावलिं मुत्तावलिं कणगावलिं रयणावलिं पालंबं पायपलंब कडगाई तुडिगाई राति अंगयातं दसमुद्दियाणंतयं कडिमुत्तयं कुंडलातिं चूडामणि रयणुक्कडं मडं पिद्धति २ दिवं सुमणदामं पिणर्द्धति २ दद्दुरमलयसुगंधिए गंधे पिणद्धति, तते णं तं मेहं कुमारं गंडिमवेढिमपूरिमसंघाइमेण चउद्दिणं मल्लेणं कप्परुक्खर्गपिव अलंकितविभूसियं करेंति, तते णं से सेणिए राया कोईबियपुरि से सहावेति २ एवं वयासी- खिप्पामेव भो देवाणुप्पिया! अणेगखंभसयसन्निविद्धं लीलट्ठियसालभंजियागं ईहामिगाउसभतुरयनर मग रवि हगवालग किन्नर रुरुसर भचमरकुंजरवणलयप मलयभत्तिचित्तं घंटा मेघकुमारस्य राज्याभिषेक एवं दीक्षा For Parts Only ~116~ १ उत्क्षिप्त ज्ञाते मेघस्य रा. ज्याभिषे कदीक्षे सू. २४ ॥ ५३ ॥ war
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy