________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२४]
अम्मयाओ! कुत्सियावणाओ रयहरणं पडिग्गहगं च उवणेह कासवयं च सद्दावेह, तते णं से सेणिए राया कोडंबियपुरिसे सदावेति सहावेत्ता एवं वदासी-गच्छह णं तुम्भे देवाणुप्पिया! सिरिघरातो तिन्नि सयसहस्सार्ति गहाय दोहिं सयसहस्सेहिं कुत्तियाषणाओ रयहरणं पडिग्गहगं च उवणेह सयसहस्सेणं कासवयं सदावह, तते णं ते कोडंघियपुरिसा सेणिएणं रना एवं बुत्ता समाणा हट्ठा सिरिघराओ तिमि सपसहस्सातिं गहाय कुत्तियावणातो दोहि सयसहस्सेहिं रयहरणं पडिग्गहं च जवणेति सयसहस्सेणं कासवयं सहाति, तते णं से कासवए तेहिं कोटुंबियपुरिसेहिं सद्दाविए समाणे हटे जाव हयहियए पहाते कतबलिकम्मे कयकोउयमंगलपायच्छित्ते मुद्धप्पावेसार्ति वत्थाई मंगलाई पवरपरिहिए अप्पमहग्घाभरणालंकितसरीरे जेणेव सेणिए राया तेणामेव उवागच्छति २ सेणियं रायं करयलमंजलिं कट्ठ एवं वयासी-संदिसह णं देवाणुप्पिया ! जं मए करणिज, तते णं से सेणिए राया कासवयं एवं वदासी-गच्छाहिणं तुम देवाणुप्पिया सुरभिणा गंधोदएणं णिके हत्थपाए पक्खालेह सेयाए चउप्फालाए पोत्तीए मुहं बंधेत्ता मेहस्स कुमारस्स चउरंगुलवज्जे णिक्खमणपाउग्गे अग्गकेसे कप्पेहि, तते णं से कासवए सेणिएणं रन्ना एवं बुत्ते समाणे हट्ट जाव हियए जाव पडिसुणेति २ सुरभिणा गंधोदएणं हत्धपाए पक्खालेति २ सुद्धवत्धेणं मुहं बंधति २त्ता परेणं जत्तेणं मेहस्स कुमारस्स चउरंगुलबल्ले णिक्खमणपाउग्गे अग्गकेसे कप्पति, तते गं तस्स मेहस्स कुमारस्स माया महरिहेणं हंसलकखणेणं पड़
अनुक्रम [३३]
मेघकुमारस्य राज्याभिषेक एवं दीक्षा
~115