SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२३-R] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्म- प्रत सूत्रांक [२३-R] ॥५१॥ दीप अनुक्रम [३२] प्रवचनमेव प्रावचनं सयो हितं सत्यं सद्भूतं वा नास्मादुत्तर-प्रधानतरं विद्यत इत्यनुत्तरं, अन्यदप्यनुत्तरं भविष्यतीत्याह-कैव- उत्क्षिप्तलिक-केवलं-अद्वितीय केवलिप्रणीतखाद्वा कैवलिक प्रतिपूर्ण-अपवर्गमापकैगुणैर्भूतं नयनशीलं नैयायिकं मोक्षगमकमित्यर्थः ज्ञाते दीन्याये वा भवं नैयायिकं मोक्षगमकमित्यर्थः संशुद्धं-सामस्त्येन शुद्धमेकान्ताकलङ्कमित्यर्थः शल्यानि-मायादीनि कुन्ततीति क्षायां माशल्यकर्तन सेधनं सिद्धिः-हितार्थप्राप्तिस्तन्मार्गः सिद्धिमार्गः मुक्तिमार्गः-अहितकर्मविच्युतेरुषायः यान्ति तदिति यानं निरु- तापितृपमं यानं निर्याणं-सिद्धिक्षेत्रं तन्मार्गो निर्याणमार्गः एवं निर्वाणमार्गोऽपि नवरं निर्वाणं-सकलकर्मविरहज सुखमिति सर्वदुःखप्रक्षीणमार्गः-सकलाशर्मक्षयोपायः अहिरिव एकोऽन्तो-निश्चयो यस्याः सा एकान्ता सा दृष्टिः-धुद्धियस्मिन्निग्रन्थे प्रवचने-चारित्रपालनं प्रति तदेकान्तदृष्टिकं, अहि पक्षे आमिषग्रहणकतानतालक्षणा एकान्ता-एकनिश्चया दृष्टि:-दृक् यस्य स एकान्तदृष्टिकः, क्षुरन इव एकधारा द्वितीयधाराकल्पाया अपवादक्रियाया अभावात् पाठान्तरेण एकान्ता-एकविभागाश्रया धारा यस्य तत्तथा लोहमया इव यवाः पर्वयितव्याः प्रवचनमिति प्रक्रमः, लोहमययवचर्वणमिव दुष्करं चरणमिति भावः, वालुकाकवल इव निराखादं वैषयिकसुखाखादनापेक्षया प्रवचनं, गलेच महानदी प्रतिश्रोतसा गमन प्रतिश्रोतोगमनं तद्रावस्तचा तया, प्रतिथोतोगमनेन गङ्गेच दुस्तरं प्रवचनमनुपालयितुमिति भावः, एवं समुद्रोपमानं प्रवचनमिति, तीक्ष्ण खनकुन्तादिकं चंक्रमितव्यं-आक्रमणीयं यदेतत्प्रवचनं तदिति, यथा खड्गादि क्रमितुमशक्यमेवमशक्यं प्रवचनमनुपालयितुमिति भावः, गुरुकं महाशिलादिकं ॥५१॥ लम्बयितव्यं-अवलम्बनीयं प्रवचनं गुरुकलम्बनमिव दुष्करं तदिति भावः, असिधारायां सश्चरणीयमित्येवं रूपं यद्बत-नियम-18 स्तदसिधारावतं चरितव्यं-आसेव्यं यदेतत्प्रवचनानुपालनं तद्वदेतदुष्करमित्यर्थः, कसादेतस्य दुष्करखमत उच्यते-'नो य | दीक्षा-सम्बन्धे मेघमारेण सह तस्य माता-पितरः संवादः ***अत्र शीर्षक-स्थाने सू.२४ मुद्रितं तत् सत्यम्, परन्तु सूत्रान्ते मुद्रण-दोषात् अस्य सूत्रस्य क्रम २३ मुद्रितं. तत् कारणात् मया २३R निर्दिष्टम् ~112~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy