SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२३-R] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२३-R] दीप अनुक्रम [३२] खुहं णालं पिवासं णालं वाइयपित्तियसिभियसन्निवाइयविविहे रोगायके उच्चावए गामकंटए बावीसं परीसहोवसग्गे उदिने सम्मं अहियासित्तए, मुंजाहि ताव जाया! माणुस्सए कामभोगे ततो पच्छा भुत्तभोगी समणस्स ३ जाव पबतिस्ससि, तते णं से मेहे कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापितरं एवं वदासी-तहेव णं तं अम्मयाओ! जन्नं तुम्भे ममं एवं वदह एस णं जाया! निग्गंथे पावयणे सचे अणुत्तरे पुणरवि तं चेव जाव तओ पच्छा भुत्तभोगी समणस्स ३ जाव पञ्चइस्ससि, एवं खलु अम्मयाओ! णिग्गंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोगपडिबद्धाणं परलोगनिप्पिवासाणं दुरणुचरे पाययजणस्स णो चेव णं धीरस्स निच्छियस्स (च्छया) ववसियस्स एत्थं किं दुकर करणयाए ?, तं इच्छामि गं अम्मयाओ! तुन्भेहिं अन्भणुन्नाए समाणे समणस्स भगवओ० जाव पवइत्तए (सूत्रं २३) 'जाय'ति हे पुत्र! इष्टः इच्छाविषयखात् कान्तः कमनीयत्वात् प्रियः प्रेमनिवन्धनखात् मनसा ज्ञायसे उपादेयतयेति मनोज्ञः मनसा अम्यसे-गम्यसे इति मनोऽमः, खैर्यगुणयोगात स्थैर्यो वैश्वासिको-विश्वासस्थानं संमतः कार्यकरणे बहुमतः बहुष्वपि कार्येषु बहुर्याऽनल्पतयाऽस्तोकतया मतो बहुमतः, कार्यविधानस्य पश्चादपि मतोऽनुमतः, 'भाण्डकरण्डकसमानो' भाण्डं-आभरणं, | रत्नमिव रतं मनुष्यजातावुत्कृष्टलात् रजनो वा रञ्जक इत्यर्थः रत्नभूतः-चिन्तामणिरत्नादिकल्पो जीवितमस्साकमुच्छासयसि-वर्द्धयसीति जीवितोच्छासः स एव जीवितोच्छासिकः, वाचनान्तरे तु जीविउस्सइएत्ति-जीवितस्योत्सव इव जीवितोत्सवः स एवं जीवितोत्सविका, हृदयानन्दजननः उदुम्बरपुष्पं बलभ्यं भवति अतस्तेनोपमान, 'जाव ताव अम्हेहिं जीवामोति इह भुज ताव-RI Eefactoresaerateल्या दीक्षा-सम्बन्धे मेघमारेण सह तस्य माता-पितरः संवादः ***अत्र शीर्षक-स्थाने सू.२४ मुद्रितं तत् सत्यम्, परन्तु सूत्रान्ते मुद्रण-दोषात् अस्य सूत्रस्य क्रम २३ मुद्रितं. तत् कारणात् मया २३R निर्दिष्टम् ~109.
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy