SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२३-R] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्मकथाङ्गम्. प्रत उक्षिप्त ज्ञाते दीक्षायां मातापितृरोधः सुत्राक ॥४९॥ [२४] सू. २४ अजगपजगपि० जाव तओ पच्छा अणुभूयकल्लाणे पवइस्ससि, एवं खलु अम्मयाओ! हिरन्ने य सुवण्णे य जाव सावतेने अग्गिसाहिए चोरसाहिए रायसाहिए दाइयसाहिए मचुसाहिए अग्गिसामन्ने जाव मधुसामने सडणपडणविद्धंसणधम्मे पच्छा पुरं च णं अवस्सविप्पजहणिज्जे से के णं जाणइ अम्मयाओ! के जाव गमणाए तं इच्छामि णं जाव पचतित्तए । तते णं तस्स मेहस्स कुमारस्स अम्मापियरो जाहे नो संचाएइ मेहं कुमारं बहहिं बिसयाणुलोमाहिं आघवणाहि य पन्नवणाहि य सन्नवणाहि य विनवणाहि य आघवित्तए वा पन्नवित्तए वा सनवित्तए वा विनवित्तए वा ताहे विसयपडिकुलाहिं सं. जमभउबेयकारियाहिं पन्नवणाहिं पन्नवेमाणा एवं वदासी-एस णं जाया! निग्गंथे पावयणे सये अणुत्तरे केवलिए पडिपुग्ने णेयाउए संसुद्धे सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निजाणमग्गे निवाणमग्गे सवदुक्खप्पहीणमग्गे अहीव एगंतदिट्ठीए खुरो इव एर्गतधाराए लोहमया इव जवा चावेयवा वालुयाकवले इव निरस्साए गंगा इव महानदी पडिसोयगमणाए महासमुद्दो इव भुयाहि दुत्तरे तिक्खं चंकमियत्वं गरुअं लंबेयचं असिधारव संचरियर्ष, णो य खलु कप्पतिं जाया! समणाणं निग्गंथाणं आहाकम्मिए वा उद्देसिए वा कीयगडे वा ठवियए वा रइयए वा दुम्भिक्खभत्ते वा कतारभत्ते वा वद्दलियाभत्ते वा गिलाणभत्ते चा मूलभोयणे वा कंदभोयणे वा फलभोयणे वा बीयभोयणे वा हरियभोयणे वा भोत्तए वा पायए चा, तुमं च णं जाया! सुहसमुचिए णो चेव णं दुहसमुचिए गालं सीयं णालं उण्हं णालं अनुक्रम [३२] ॥४९॥ दीक्षा-सम्बन्धे मेघकुमारेण सह तस्य माता-पितरः संवादः ***अत्र शीर्षक-स्थाने सू.२४ मुद्रितं तत् सत्यम्, परन्तु सूत्रान्ते मुद्रण-दोषात् अस्य सूत्रस्य क्रम २३ मुद्रितं. तत् कारणात् मया २३R निर्दिष्टम् ~108~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy