________________
आगम
(०६)
प्रत
सूत्रांक
[१८-२१]
दीप
अनुक्रम [२५-३०]
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
------ अध्ययनं [१],
मूलं [१८-२१]
श्रुतस्कन्ध: [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०६] अंगसूत्र- [ ०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
माणे पासह पासित्ता' इत्यादि स्फुटं, इन्द्रमहः - इन्द्रोत्सवः एवमन्यान्यपि पदानि, नवरं स्कन्दः - कार्त्तिकेयः रुद्रः प्रतीतः शिवो-महादेवः वैश्रमणो- यक्षराष्ट्र नागो-भवनपतिविशेषः यक्षो भूतश्च व्यन्तरविशेषौ चैत्यं सामान्येन प्रतिमा पर्वतः प्रतीत उद्यानयात्रा- उद्यानगमनं गिरियात्रा - गिरिगमनं 'गहियागमणपवित्तिए'त्ति परिगृहीतागमनप्रवृत्तिको गृहीतवार्त्त इत्यर्थः तसे हे ज्यपुरसस्स अंतिए एतमहं सोचा णिसम्म हट्टतुट्ठे कोडुंबिधपुरिसे सहावेति २ एवं वदासी - खिप्पामेव भो देवाणुप्पिया! चाउरघंटं आसरहं जुत्तामेव उवहवेह, तहत्ति उवर्णेति, तते णं से मेहे हाते जाव सव्वालंकारविभूसिए चाउरघंटं आसरहं दूरूढे समाणे सकोरंटमल्लदामेणं छत्तेणं धरिज्जमा णं महया भडचडगरविंद परियाल संपरिवुडे रायगिहस्स नगरस्स मज्जनं मज्मेणं निग्गच्छति २ जेणामेव गुणसिलए चेतिए तेणामेव उवागच्छति २ त्ता समणस्स भगवओ महावीरस्स छसातिछतं पडागातिपडागं विज्जाहरचारणे जंभए य देवे ओवयमाणे उप्पयमाणे पासति पासित्ता चाउरघंटाओ आसरहाओ पचोरुहति २ समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तंजहा सचित्ताणं दव्वाणं विसरणयाए अचित्ताणं दव्वाणं अविउसरणयाए एगसाडियउत्तरासंगकरणेणं चक्ष्फासे अंजलिपग्गणं मणसो एगप्तीकरणेणं, जेणामेव समणे भ० महावीरे तेणामेव उवागच्छति २ समणं ३ तिक्खुतो आदाहिणं पाहणं करेति २ वंदति णमंसह २ समणस्स ३ णच्चासन्ने नातिदूरे सुस्समाणे नर्मसमाणे अंजलियउडे अभिमुहे विणएणं पज्जुवासति, तए णं समणे ३ मेहकुमारस्स तीसे य महतिमहा
Education Intention
For Parts Only
~ 101 ~
www.rary or