________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], -------------- मूलं [१८-२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१८-२१]
ज्ञाताधर्म-18वा सन्मानयामः-उचितप्रतिपत्तिभिः कल्याण-कल्याणहेतुं मङ्गल-दुरितोपशमहेतु दैवत-दैवं चैत्यमिव चैत्यं पर्युपासयामः- उक्षिप्तकथानम्.16 सेवामहे, एतत् णो-अस्माकं प्रेत्यभये-जन्मान्तरे हिताय पथ्यानवत् सुखाय-शर्मणे क्षमाय-संगतखाय निःश्रेयसाय-मोक्षाय जाते श्री
आनुगामिकखाय-भवपरम्परासुखानुबन्धिमुखाय भविष्यतीतिकृता-इतिहेतोबहव उग्रा-आदिदेवावस्थापितारक्षवंशजाः उग्रप- वीरसम॥४५॥
त्रा:-त एव कुमाराद्यवस्था एवं भोगा:-आदिदेवेनैवावस्थापितगुरुवंशजावा: राजन्या-भगवद्वयस्यवंशजाः क्षत्रियाः-12वसरण सामान्यराजकुलीनाः भटाः-शौर्यवन्तो योधाः--तेभ्यो विशिष्टतरा मल्लकिनो लेच्छकिनश्च राजविशेषाः, यथा श्रूयन्ते सू. २१
चेटकराजस्थाष्टादश गणराजानी नव मल्लकिनो नवलेच्छकिन इति, लेच्छइत्ति कचिद्वणिजी व्याख्याताः लिप्सव इति। | संस्कारेणेति, राजेश्वरादयः प्राग्वद्, 'अप्पेगइय'ति अप्येके केचन 'वंदणवत्तियति चन्दनप्रत्ययं वन्दनहेतोः शिरसा कण्ठे
च कृता-धृता माला यैस्ते शिरसाकण्ठेमालाकृताः कल्पितानि हारा हारत्रिसरकाणि पालम्बध-प्रलम्बमानः कटिसूत्रकं च। येषां ते तथा, तथाऽन्यान्यपि सुकृतशोभान्याभरणानि येषां ते तथा, ततः कर्मधारयः, चन्दनाबलिप्तानि गात्राणि यत्र ततधाविधं शरीरं येषां ते तथा, पुरिसबग्गुरत्ति-पुरुषाणां वागुरेख वागुरा-परिकर च महया-महता उत्कृष्टिश्च-आनन्दमहाध्वनिः गम्भीरध्वनिः सिंहनादच बोलच-वर्णव्यक्तिवर्जितो ध्वनिरेव कलकलच-व्यक्तवचनः स एव एतल्लक्षणो यो रखस्तेन समुद्रवभूतमिव-जलधिशब्दप्राप्तमिव तन्मयमिवेत्यर्थो नगरमिति गम्यते फुर्वाणाः 'एगदिसि'ति एकया दिशा ॥ ४५ ॥ पूर्वोत्तरलक्षणया एकाभिमुखा-एक भगवन्तं अभि मुखं येषां ते एकाभिमुखा निर्गच्छन्ति, 'इमं च णं'ति इतश्च 'राय-18 | मन्गं च ओलोएमाणे एवं च णं विहरह, तते णं से मेहे कुमारे ते बहवे उग्गे जाव एगदिसाभिमुहे निग्गच्छ
aeroeaeeeeees
दीप
अनुक्रम [२५-३०
~100