SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [९], मूलं [४६१-४६६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४६१ EXA4% १२ शतके ९उद्देश: भव्यद्रव्य| देवाधाः भावदेवा -४६६] ल्पबहुत्वं व्याख्या-15 मित्यादि, 'जहम्मेण पलिओवमपुहसं'ति, कथं !, चारित्रवान् कश्चित् सौधर्म पल्योपमपृथक्त्वायुष्केवृत्पद्य तसम्युतो प्रज्ञप्तिः धर्मदेवत्वं लभत इत्येवमिति, यच्च मनुजत्वे उत्पन्नश्चारित्रं विनाऽऽस्ते तदधिकमपि सत् पल्योपमपृथक्त्वेऽन्तर्भावित- अभयदेवी-III मिति । 'भावदेवस्स ण'मित्यादि, 'जहन्नेणं अंतोमुहस'ति, कथं , भावदेवश्युतोऽन्तर्मुहर्तमन्यत्र स्थित्वा पुनरपि प्रभावदेवो जात इत्येयं जघन्येनान्तर्मुहूर्तमन्तरमिति ॥ अर्थतेषामेवाल्पबहुत्वं प्ररूपयन्नाह-'पएसि ॥'मित्यादि, 'सब॥५८७ || त्योवा नरदेव'त्ति भरतैरवतेषु प्रत्येक द्वादशानामेव तेषामुत्पत्तेर्विजयेषु च वासुदेवसम्भवात् सर्वेष्वेकदाऽनुत्पत्तेरिति । देवाइदेवा संखेज्जगुण'त्ति भरतादिषु प्रत्येकं तेषां चक्रवर्तिभ्यो द्विगुणतयोत्पत्तेर्विजयेषु च वासुदेवोपेतेष्वप्युत्पत्तेरिति । II 'धम्मदेवा संखेजगुण'त्ति साधूनामेकदाऽपि कोटीसहस्रपृथक्त्वसद्भावादिति, 'भविषदवदेवा असंखेजगुण'त्ति देश | विरतादीनां देवगतिगामिनामसङ्ख्यातत्वात्, 'भावदेवा असंखेजगुणत्ति स्वरूपेणैव तेषामतिबहुत्वादिति ॥ अथ *भावदेवविशेषाणां भवनपत्यादीनामल्पबहुवप्ररूपणायाह-एएसि ण'मित्यादि, 'जहा जीवाभिगमे तिबिहे इत्यादि, इह च 'तिविहे'त्ति त्रिविधजीवाधिकार इत्यर्थः देवपुरुषाणामस्पबहुत्वमुक्तं तथेहापि षाच्य, तथैर्व-सहस्सारे कप्पे देवा असंखेजागुणा महासुके असंखेजगुणा लतए असंखेज्जगुणा बंभलोए देवा असंखेजगुणा माहिदे देवा असंखेजगुणा &सणकुमारे कप्पे देवा असंखेज्जगुणा ईसाणे देवा असंखेजगुणा सोहम्मे देवा संखेजगुणा भवणवासिदेवा असंखेजगुणा पाणमंतरा देवा असंखेजगुणत्ति ॥ द्वादशशते नवमः ॥ १२-९॥ दीप अनुक्रम [५५४-५५९] । ५८७॥ Auditurary.com अत्र द्वादशमे शतके नवम-उद्देशक: परिसमाप्त: 'देव' शब्दस्य अर्थ एवं तस्य भेद-प्रभेदा: ~84~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy