SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [९], मूलं [४६१-४६६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४६१-४६६] * 4 तेषामेवान्तरं प्ररूपयन्नाह-'भवियदवदेवस्स णं भंते !' इत्यादि, 'जहन्नेणं दसवाससहस्साई अंतोमुहुत्तमम्भहियाईति भव्यद्रव्यदेवस्यान्तरं जघन्येन दशवर्षसहस्राण्यन्तर्मुहूत्ताभ्यधिकानि, कथं ?, भव्यद्रव्यदेवो भूत्वा दशवपसहनस्थितिषु व्यन्तरादिषूत्पद्य च्युत्वा शुभपृथिव्यादौ गत्वाऽन्तर्मुहू स्थित्वा पुनर्भव्यद्रव्यदेव एवोपजायत इत्येवं,8 एतच टीकामुपजीव्य व्याख्यातं, इह कश्चिदाह-ननु देवत्वाच्युतस्यानन्तरमेव भव्यद्रव्यदेवतयोत्पत्तिसम्भवादशवर्षसहस्राण्येव जघन्यतस्तस्यान्तरं भवत्यतः कथमन्तर्मुहूर्ताभ्यधिकानि तान्युक्तानि इति, अत्रोच्यते-सवेजघन्यायुर्देवश्चयुतः । सन् शुभपृथिव्यादिषूत्पद्य भव्यद्रव्यदेवेषूत्पद्यत इति टीकाकारमतमवसीयते, तथा च यथोक्तमन्तरं भवतीति, अन्ये ।। पुनराहुः-इह बद्धायुरेव भव्यद्रव्यदेवोऽभिप्रेतस्तेन जघन्यस्थितिकाद्देवत्वाक्युत्वाऽन्तर्मुहूर्त्तस्थितिकभव्यद्रव्यदेवत्वेनोत्पन्नस्यान्तर्मुहत्तोपरि देवायुषो बन्धनाद् यथोक्तमन्तरं भवतीति, अथवा भव्यद्रव्यदेवस्य जन्मनोमरणयोर्वाऽन्तरस्य ग्रहणाद् यथोक्तमन्तरमिति । 'नरदेवाण'मित्यादि, 'जहन्नेणं साइरेगं सागरोवमंति, कथम् !, अपरित्यक्तसङ्गाश्च क्रवर्तिनो नरकपृथिवीपूत्पद्यन्ते, तासु च यथास्वमुत्कृष्टस्थितयो भवन्ति, ततश्च नरदेवो मृतः प्रथमपृथिव्यामुत्पन्नस्तत्र M|| चोत्कृष्टां स्थिति सागरोपमप्रमाणामनुभूय नरदेवो जातः, इत्येवं सागरोपम, सातिरेकत्वं च नरदेवभवे चक्ररत्नोत्पत्तेरा-16 चीनकालेन द्रष्टव्यं, उत्कृष्टतस्तु देशोनं पुद्गलपरावर्द्धि, कथं ?, चक्रवर्त्तित्वं हि सम्यग्दृष्टय एव निवर्तयन्ति, तेषां च || देशोनापार्द्धपुद्गलपरावर्त एव संसारो भवति, तदन्त्यभवे च कश्चिन्नरदेवत्वं लभत इत्येवमिति । 'धम्मदेवस्स ण'-INDI दीप अनुक्रम [५५४-५५९] 545+% REarami 'देव' शब्दस्य अर्थ एवं तस्य भेद-प्रभेदा: ~83~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy