SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [९], मूलं [४६१-४६६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४६१-४६६] व्याख्या- सीद पुषसयसहस्साईति ऋषभस्वामिनो यथा । भावदेवानां 'जहन्नेणं दस वाससहस्साई ति यथा व्यन्तराणां १२ शतके प्रज्ञप्तिः'उकोसेणं तेत्तीसं सागरोषमाईति यथा सर्वार्थसिद्धदेवानां ।। अथ तेषामेव विकुर्वणां प्ररूपयन्नाह-'भवियपदबदे-|४|९ उद्देशः अभयदेवी-वाण'मित्यादि 'एगत्तं पभू विउवित्तए'त्ति भव्यद्रव्यदेवो मनुष्यः पञ्चेन्द्रियतिर्यग्वा वैक्रियलब्धिसम्पन्नः 'एकत्वम् भन्यद्रव्यया वृत्तिः२/४ एकरूपं 'प्रभु' समर्थों विकुर्वयित 'पुहतंति नानारूपाणि, देवातिदेवास्तु सर्वथा औत्सुक्यवर्जितत्वान्न विकुर्वते का देवाद्याः ॥५४॥ शक्तिसद्भावेऽपीत्यत उच्यते-'नो चेव ण'मित्यादि, 'संपत्तीए'त्ति बैंक्रियरूपसम्पादनेन, विकुर्वणशक्तिस्तु विद्यते, | तलब्धिमात्रस्य- विद्यमानत्वात् ॥ अथ तेषामेवोद्वर्तनां प्ररूपयन्नाह-'भवियद'त्यादि, इह च भविकण्यदेवानां Pभाविदेवभवस्वभावत्वान्नारकादिभवत्रयनिषेधः । नरदेवसूत्रे तु निरइएमु उववजंति'त्ति अत्यक्तकामभोगा नरदेवा ४ नैरबिकेपूत्पद्यन्ते शेषत्रये तु तनिषेधः, तत्र च यद्यपि केचिच्चक्रवर्तिनो देवेषूत्पद्यन्ते तथाऽपि ते नरदेवत्वत्यागेन | धर्मदेवत्वप्राप्ताविति न दोषः, 'जहा चकतीए असुरकुमाराणं उबट्टणा तहा भाणियव'त्ति असुरकुमारा बहुषु । जीवस्थानेषु गच्छन्तीतिकृत्वा तैरतिदेशः कृतः, असुरादयो हीशानान्ताः पृथिव्यादिष्वपि गच्छन्तीति ॥ अथ तेपामे-|| 8/वानुबन्ध प्ररूपयन्नाह-'भविपदवदेवे णमित्यादि, 'भवियदवदेवेइ'त्ति भव्यद्रव्यदेव इत्य, पर्यायमत्यजन्नित्यर्थः | ५८६॥ द'जहन्नेणमंतोमुटुत्त'मित्यादि पूर्ववदिति । एवं जहेव ठिई सचेव संचिट्ठणाविति 'एवम्' अनेन न्यायेन येव । |'स्थितिः' भवस्थितिः प्राग वर्णिता सैवैपां संस्थितिरपि तत्पर्यायानुबन्धोऽपीत्यर्थः, विशेष वाह-'नवर'मित्यादि, धर्म-||2|| देवस्य जपन्येनेक समयं स्थितिः अशुभभावं गत्वा ततो निवृत्तस्य शुभभावप्रतिपत्तिसमयानन्तरमेव मरणादिति ॥ अथै ASIASAIRA दीप अनुक्रम [५५४-५५९] %- 34X45% 'देव' शब्दस्य अर्थ एवं तस्य भेद-प्रभेदा: ~82
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy