________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [९], मूलं [४६१-४६६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[४६१
-४६६]
साक्षादेव गृहीतत्वात् एतेभ्यश्चोद्वत्ता भव्यद्रव्यदेवा न भवम्ति, भावदेवेष्वेव तेषामुत्पादात, सर्वार्थसिद्धिकास्तु भन्यद्रव्यसिद्धा एव भवन्तीत्यत एतेभ्योऽन्ये सर्वे भव्यद्रव्यदेवतयोत्पादनीया इति, धर्मदेवसूत्रे 'नवर मित्यादि, 'सम'त्ति है पष्टपृथिवी सत उद्भुत्तानां चारित्रं नास्ति, तथाऽधासप्तम्यास्तेजसो वायोरसोयवर्षायुष्ककर्मभूमिजेभ्योऽकर्मभूमिजेभ्योऽन्तरद्वीपजेभ्यश्चोत्तानां मानुषत्वाभावान चारित्रं, ततश्च न धर्मदेवत्वमिति । देवाधिदेवसूत्रे 'तिमु पुतवीसुर उवववति'ति तिसभ्यः पृथिवीभ्य उद्भुत्ता देवातिदेवा उत्पद्यन्ते 'सेसाओ खोडेयवाओति शेषाः पृथिव्यो निषेप-1 वितव्या इत्यर्थः ताभ्य उद्त्तानां देवातिदेवत्वस्थाभावादिति । 'भावदेवा णमित्यादि, इह च बहुतरस्थानेभ्य नबुत्ता
भवनवासितयोत्पद्यन्ते असजिनामपि तेषूत्पादाद् अत उक्त 'जहा वक्तीए भवणवासीणं उववाओ'इत्यादि । अथ 8 ४ तेषामेव स्थिति प्ररूपयन्नाह-'भवियदवदेवाण'मित्यादि, 'जहन्नेणं अंतोमुहुरतं ति अन्तर्मुहर्त्तायुषः पवेन्द्रियतिरश्चोते
देवेषूत्पादागव्यद्रव्यदेवस्य जघन्याऽन्तर्मुहूर्त्तस्थितिः, 'उकोसेणं तिनि पलिओवमाईति उत्तरकुर्वादिमनुजादीनां देवेष्वेवोत्पादात् ते च भव्यद्रच्यदेवाः तेषां चोत्कर्षतो यथोक्ता स्थितिरिति । सत्त वाससयाई ति यथा ब्रह्मवत्तस्य 'चउ-टू रासीपुषसयसहस्साई ति यथा भरतस्य । धर्मदेवानां 'जहन्नेणं अंतोमुहर्स'ति योऽन्तर्मुहर्रावशेषायुश्चारित्रं प्रतिपद्यते तदपेक्षमिदं, 'उकोसेणं देसूणा पुषकोडी'ति तु यो देशोनपूर्वकोव्यायुश्चारित्रं प्रतिपद्यते तदपेक्षमिति, ऊनता च पूर्वकोव्या अष्टाभिर्वर्षे अवर्षस्यैव प्रव्रज्याहत्वात् , यच्च षड्वर्षत्रिवर्षों या प्रत्रजितोऽतिमुक्तको पैरस्वामी वा तत्कादा-IRI चित्कमिति न सूत्रावतारीति । देवातिदेवानां 'जहन्नेणं वायत्तरि वासाईति श्रीमन्महावीरस्येव 'उकोसेणं चउरा
दीप अनुक्रम [५५४-५५९]
4
%
%
कन
'देव' शब्दस्य अर्थ एवं तस्य भेद-प्रभेदा:
~81~