SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [९], मूलं [४६१-४६६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४६१ -४६६] व्याख्या- भविए' इत्यादि, इह जाती एकवचनमती बहुवचनाथें व्याख्येयं, ततश्च ये मन्या:-योग्याः पञ्चेन्द्रियतिर्यम्वोमिका वा १२ शतके प्रज्ञप्ति मनुष्या वा देवेपतुं ते यस्माद्भाविदेवभावा इति गम्यं अर्थ 'तेनार्थन' सेन कारणेन हे गौतम ! तान् प्रत्येवमुग्यते-18|९ उद्देशः अभयदेवी-18 भन्यद्रव्यदेवा इति । 'जे इमे' इत्यादि, 'चाउरंतचकवाहित्ति चतुरन्ताया भरतादिपृथिव्या एते स्वामिन इति चातु-भिन्यद्न्यया वृत्ति 18 देवाद्याः 3 रन्ताः चक्रेण वर्तनशीलत्वाचक्रवत्तिनस्ततः कर्मधारयः, चतुरन्तग्रहणेन च वासुदेवादीनां ब्युदासः, ते यस्मादिति । ॥५८५॥ वाक्यशेषः 'उप्पनसमसचक्करयणप्पहाण'त्ति आर्षत्वान्निर्देशस्योत्पन्नं समस्तरमप्रधानं चक्रं येषां ते तथा 'सागरवर-13/ मेहलाहिवाणोत्ति सागर एव वरा मेखला-काश्ची यस्याः सा सागरवरमेखला-पृथ्वी तस्या अधिपतयो वे ते तथा, | सागरमेखलान्तपृथिव्यधिपतय इति भावः, 'से तेणद्वेणं ति अथ 'तेनार्थेन तेन कारणेन गौतम ! तान् प्रत्येवमुच्यते नरदेवा इति । 'जे इमे' इत्यादि, ये इमेऽनगारा भगवन्तस्ते यस्मादिति वाक्यशेषः ईर्यासमिता इत्यादि से तेणद्वेणं४ति अथ तेनार्थेन गौतम तान् प्रत्येवमुच्यते धर्मदेवा इति । 'जे इमे' इत्यादि, ये इमेऽहन्तो भगवन्तस्ते यस्मादुत्पन्नलज्ञानदर्शनधरा इत्यादि से तेणद्वेणं'ति अथ तेनार्थेन तान् प्रति गौतम एवमुच्यते-देवातिदेवा इति। जे इमे इत्यादि, ॥ ये इमें भवनपतयस्ते यस्माद्देवगतिनामगोत्रे कर्मणी वेदयन्ति अनेनार्थेन तान् प्रत्येवमुच्यते-भावदेवा इति । एवं देवान | प्ररूप्य तेषामेवोत्पादं प्ररूपयन्नाह-'भवियदरदेवा भंते । इत्यादि, भेदो'त्ति 'जइ नेरहएहिंतो उववजति किं ॥५८५।। रयणप्पमापुढविनेरहएहितो' इत्यादि भेदो वाच्यः, 'जहा वकंतीए'त्ति यथा प्रज्ञापनापटपदे, मवरमिस्यादि, 'असंखेनवासाउपसि असवातवर्षायुष्काः कर्मभूमिजाः पश्चेन्द्रियतिर्यग्मनुष्या असङ्ख्यातवर्षायुषामकर्मभूमिज़ावीमा दीप अनुक्रम [५५४-५५९] % % RELIGunintentiational For P OW aurauasaram.org 'देव' शब्दस्य अर्थ एवं तस्य भेद-प्रभेदा: ~80
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy