SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [९], मूलं [४६१-४६६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: + प्रत सूत्रांक [४६१ -४६६] ट्र भवियदवदेवा असंखेजगुणा भावदेवा असंखेनगुणा ॥ (सूत्रं ४६५)॥ एएसिणं भंते ! भावदेवाणं भव णवासीणं चाणमंतराणं जोइसिपाणं वेमाणियाणं सोहम्मगाणं जाव अनुयगाणं गेवेजगाणं अणुत्तरोववाइयाण य कयरे २ जाव विसेसाहिया वा?, गोषमा! सवत्थोवा अणुत्तरोषवाइया भावदेवा उवरिमगेवेजा भावदेवा संखेज्जगुणा मज्झिमगेवेजा संखेजगुणा हेहिमगवेजा संखेज्जगुणा अचुए कप्पे देवा संखेज्जगुणा जाव आणयकप्पे देवा संखेजगुणा एवं जहा जीवाभिगमे तिविहे देवपुरिसे अप्पाबहुयं जाव जोतिसिया भावदेवा असंखेजगुणा । सेचं भंते ! २॥(सूत्रं ४६६)॥ बारसमसयस्स नवमो ॥१२-९॥ 'कइविहा ण'मित्यादि, दीव्यन्ति-क्रीडां कुर्वन्ति दीव्यन्ते वा-स्तूयन्ते वाऽऽराध्यतयेति देवाः 'भविषदवदेव'त्ति द्रव्यभूता देवा द्रव्यदेवाः, द्रव्यता चाप्राधान्याद्भूतभाबित्वाद्भाविभावत्वाद्वा, तत्राप्राधान्याद्देवगुणशून्या देवा | द्रव्यदेवा यथा साध्वाभासा द्रव्यसाधवः, भूतभावपक्षे तु भूतस्य देवत्वपर्यायस्य प्रतिपन्नकारणा भावदेवत्वाफ्युता| द्रव्यदेवाः, भाविभावपक्षे तु भाविनो देवत्वपर्यायस्य योग्या देवतयोत्पत्स्यमाना द्रव्यदेवाः, तत्र भाविभावपक्षपरिग्रहार्थमाह-भव्याश्च ते द्रव्यदेवाश्चेति भव्यद्रव्यदेवा, 'नरदेव'त्ति नराणां मध्ये देवा-आराध्याः क्रीडाकान्त्यादियुक्ता वा| निराश्च ते देवाश्चेति वा नरदेवाः, 'धम्मदेव'त्ति धर्मण-श्रुतादिना देवा धर्मप्रधाना वा देवा धर्मदेवाः, 'देवाइदेवत्ति ४. देवान् शेषानतिक्रान्ताः पारमार्थिकदेवत्वयोगाद्देवा देवातिदेवाः, 'देवाहिदेव'त्ति कचिदृश्यते तत्र च देवानामधिकाः पारमार्थिकदेवत्वयोगाद् देवा देवाधिदेवाः, 'भावदेव'त्ति भावेन-देवगत्यादिकर्मोदयजातपर्यायेण देवा भावदेवाः । 'जे SAMACH दीप अनुक्रम [५५४-५५९] *CRACT AR 'देव' शब्दस्य अर्थ एवं तस्य भेद-प्रभेदा: ~79
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy