________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१२], वर्ग -1, अंतर-शतक [-], उद्देशक [६], मूलं [४५३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४५३]
4%C46-4-5A4%ERACRe0
किण्हं राहुविमाणं निश्चं चंदेण होइ अविरहियं । चउरंगुलभप्पत्तं हेहा चंदस्स तं चरइ ॥१॥" इति [कृष्णं राहुविमानं
चन्द्रेणाविरहित (भवति) चतुरजलाप्राप्तं नित्यं चन्द्रस्याधस्तात्तचरति ॥१॥] यस्तु पर्वणि-पौर्णमास्थामावास्ययोश्चनन्द्रादित्ययोरुपरागं करोति स पर्वराहुरिति । 'तत्थ णं जे से धुवराई'इत्यादि 'पाडिवए'त्ति प्रतिपद आरभ्येति शेषः।
पश्चदशभागेन स्वकीयेन करणभूतेन पञ्चदशभागं 'चंदस्स लेस्संति विभक्तिव्यत्ययाचन्द्रस्य लेश्यायाः चन्द्रविम्बसम्बन्धिनमित्यर्थः आवृण्वन् २ प्रत्यहं तिष्ठति, 'पढमाए'त्ति प्रथमतिथौ, 'पन्नरसेसु'त्ति पश्चदशसु दिनेषु अमावास्यायामित्यर्थः 'पन्नरसमं भाग "आवरित्ताणं चिट्ठईत्ति वाक्यशेषः, एवं च यद्भवति तदाह-'चरिमे'त्यादि, चरमसमये | पश्चदशभागोपेतस्य कृष्णपक्षस्यान्तिमे काले कालविशेषे वा चन्द्रो रको भवति-राहुणोपरको भवति सर्वथाऽप्यारछा|दित इत्यर्थः, अवशेषे समये प्रतिपदादिकाले चन्द्रो रक्तो वा विरक्तो वा भवति, अंशेन राहुणोपरकोऽशान्तरेण चा
नुपरका आच्छादितानाच्छादित इत्यर्थः । तमेव'त्ति तमेव चन्द्रलेश्यापश्चदशभागं शुक्लपक्षस्य प्रतिपदादिष्विति गम्यते | | 'उपदर्शपन् २' पञ्चदशभागेन स्वयमपसरणतः प्रकटयन् प्रकटयंस्तिष्ठति, 'चरिमसमये'त्ति पौर्णमास्यां चन्द्रो विरको
भवति सर्वथैव शुक्लीभवतीत्यर्थः सर्वथाऽनाच्छादितत्वादिति, इह चायं भावार्थ:-पोडशभागीकृतस्य चन्द्रस्य पोडशो है भागोऽवस्थित एवास्ते, ये चान्ये भागास्तान राहुः प्रतितिथ्येकैकं भागं कृष्णपक्षे आवृणोति शुक्ले तु विमुश्चतीति,
उक्तश्च ज्योतिष्करण्डके-"सोलसभागे काऊण उडुवई हायएरथ पन्नरस । तत्तियमेत्ते भागे पुणोवि परिवहुई जोण्हा M॥१॥"[पोडश भागान् कृत्वोडपतिस्पयत्यत्र पञ्चदश । तावन्मात्रान् भागान् पुनरपि वर्द्धयति ज्योत्स्नायाः ॥१॥]
दीप अनुक्रम [५४६]
ॐRE-ACTERACCRARY
व्या०५७
A
asurary.com
राहू, राहो: नव नामानि, राहूविमान, ग्रहण
~634