SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [४५३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: १२ शतके राहुविमान उद्देशः सू४५३ प्रत सूत्रांक [४५३] व्याख्या-1 इति, इह तु षोडशभागकल्पना न कृता व्यवहारिणां षोडाभागस्यावस्थितस्यानुपलक्षणादिति सम्भाषयाच हनि, मन प्रप्तिः चन्द्रविमानस्य पञ्चैकषष्टिभागन्यूनयोजनप्रमाणत्वाद् राहुविमानस्य च ग्रहविमानत्वेनार्द्धयोजनप्रमाणत्वात्कथं पञ्चदशे अभयदेवी-|दिने चन्द्रविमानस्य महत्त्वेनेतरस्य च लघुत्वेन सर्वावरणं स्यात् । इति, अत्रोच्यते, यदिदं ग्रहविमानानामईयोजन वृत्तिा मिति प्रमाणं तत्प्रायिक, ततश्च राहोर्महस्योक्ताधिकप्रमाणमपि विमानं संभाव्यते, अन्ये पुनराहु-लघीयसोऽपि राहु॥५७७॥5 [विमानस्य महता तमिस्ररश्मिजालेन तदानियत इति, ननु कतिपयान् दिवसाम् यावद् ध्रुवराहुविमानं वृत्तमुपलभ्यते | द ग्रहण इव कतिपयांश्च न सथेति किमत्र कारणम् , अनोच्यते, येषु दिवसेम्वत्यर्थं तमसाऽभिभूयते शशी तेषु तद्वि मानं वृत्तमाभाति येषु पुनर्नाभिभूयतेऽसौ विशुङ्यमानत्वात् तेषु न वृत्तमाभाति, तथा चोक्तम्-"वहण्मो कइच-| इदिवसे धुवराहुणो विमाणस्स । दीसइ परं न दीसइ जह गहणे पबराहुस्स ॥२॥" आचार्य आह-"अर्थ नहि तम| साऽभिभूयते जं ससी विसुझंतो । तेण न वदृश्छेओ गहणे उ तमो तमोबहलो ॥१॥" इति । [ कतिपथदिवसेषु ध्रुवराहोविमानस्य वृत्तभागो दृश्यते यथा ग्रहणे पर्वराहोः कतिपयेषु च न तथा दृश्यते ॥१॥ यद्विशुद्ध्यमामः शशी तमसात्यर्थ नैवाभिभूयतेऽतो न वृत्तभागः ( उपलभ्यते) ग्रहणे तमस्तमोबहुला पर्वराहुः ॥२॥] 'तत्थ णं जे से पवेत्यादि, 'यायालीसाए मासाणं' सार्द्धस्य वर्षत्रयस्योपरि चन्द्रस्य लेश्यामावृत्य तिष्ठतीति गम्यं, सूरस्याप्येवं नवरमुत्कृष्टतयाप्रचत्वारिंशता संवत्सराणामिति ॥ अथ चन्द्रस्य 'ससित्ति यदभिधानं तस्यान्वर्धाभिधानायाह से केणद्वेणं भंते ! एवं बुचह-चंदे ससी २१, गोपमा ! चंदस्स जोइसिंदस्स जोइसरसो मियंके विमाणे CRECACARASHTRA दीप अनुक्रम [५४६] ॥५७७॥ राहू, राहो: नव नामानि, राहूविमान, ग्रहण ~644
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy