SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर-शतक [-], उद्देशक [६], मूलं [४५३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: %% प्रत सूत्रांक [४५३] % % दीप अनुक्रम [५४६] व्याख्या- दीपमल्लिकामलस्तस्य यो वर्णस्तद्वदामा यस्य तत्तथा 'लाउयवन्नाभे'त्ति 'लाउयति तुम्बिका तोहापवावस्थं ग्राह्यमिति १२ शतके प्रज्ञप्तिः भासरासिवण्णाभे'त्ति भस्मराशिवर्णाभं, ततश्च किमित्याह-'जया णमित्यादि, 'आगच्छमाणे वत्ति गत्वाऽति- उद्देशः अभयदेवी- चारेण ततः प्रतिनिवर्तमानः कृष्णवर्णादिना विमानेनेति शेषः 'गच्छमाणे वत्ति स्वभावचारेण चरन् , एतेन च पद- राहुविमानं या पाता| दयेन स्वाभाविकी गतिरुक्ता, 'विज्चमाणे वत्ति विकुर्वणां कुवन परियारेमाणे वत्ति परिचारयन् कामकीडां कुर्वन, सू ४५३ ॥५७६॥ ॥ एतस्मिन् दयेऽतित्वरया प्रवर्तमानो विसंस्थुलचेष्टया स्वविमानमसमजसं वलयति, एतच द्वयमस्वाभाविकविमानगतिग्रहणायोक्तमिति, 'चंदलेस पुरच्छिमेणं आवरेत्ताणं ति स्वविमानेन चन्द्रविमानावरणे चन्द्रदीप्तेरावृत्तत्वाचन्द्र-12 | लेश्यां पुरस्तादावृत्त्य 'पञ्चच्छिमेणं वीइवयह'त्ति चन्द्रापेक्षया परेण यातीत्यर्थः 'पुरच्छिमेणं चंदे उवदंसेइ पञ्चच्छिमेणं राहु'त्ति राहपेक्षया पूर्वस्यां दिशि चन्द्र आत्मानमुपदर्शयति चन्द्रापेक्षया च पश्चिमायां राहुरात्मानमुपदर्शयतीत्यर्थः । एवंविधस्वभावतायां च राहोश्चन्द्रस्य यद्भवति तदाह-'जया ण'मित्यादि, 'आचरेमाणे' इत्यत्र द्विर्वचनं तिष्ठतीति क्रियाविशेषणत्वात् 'चंदेण राहुस्स कुच्छी भिन्नति राहोरंशस्य मध्येन चन्द्रो गत इति वाच्यं, चन्द्रेण राहो कुक्षिर्मिन्न इति व्यपदिशन्तीति, 'पचोसकाइ'त्ति 'प्रत्यवसर्पति' ब्यावर्त्तते 'वंतेत्ति 'वान्तः' परित्यक्तः, 'सपक्खि सपडिदिसं'ति सपर्श-समानदिग यथा भवति सप्रतिदिक-समानविदिक च यथा भवतीत्येवं चन्द्र-II ॥५७६॥ & लेश्यां 'आवृत्त्य' अवष्टभ्य तिष्ठतीत्येवं योगः, अत आवरणमात्रमेवेदं वैनसिकं चन्द्रस्य राहुणा असनं न तु कार्मण-18 || मिति ॥ अथ राहोर्भेदमाह-कविहे ण'मित्यादि, यश्चन्द्रस्य सदैव संनिहितः संचरति स ध्रुवराहुः, आह च 45- 2-3- राहू, राहो: नव नामानि, राहूविमान, ग्रहण ~62~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy