SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [४५३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: 4545 -8 प्रत सूत्रांक [४५३] 3 चंदस्स लेस्सं आवरेत्ताणं पचोसका तदा णं मणुस्सलोए मणुस्सा चदंति-एवं खलु राहणा चंदे वते, एवं० जदा णं राहू थागछमाणे वा ४ जाव परियारेमाणे वा चंदलेस्सं अहे सपक्खि सपडिदिसिं आवरेत्ताणं चिट्ठति तदा णं मणुस्सलोए मणुस्सा वदंति-एवं खलु राहुणा चंदे घत्थे एवं०॥कतिविहेणं भंते !राह पन्नत्ते? गोयमा ! दुबिहे राहू पन्नत्ते?, तंजहा-धुवराष्टू पचराहू य, तस्थ णं जे से धुवराह से णं बहुलपक्खस्स है |पाडिवए [अन्धाअम् ८०००] पन्नरसतिभागेणं पन्नरसइभागं चंदस्स लेस्सं आवरेमाणे २ चिट्ठति, तंजहापढमाए पढम भागं बितियाए बितियं भागं जाव पन्नरसेसु पन्नरसमं भाग, चरिमसमये चंदे रत्ते भवति अवसेसे समये चंदे रत्ते य विरत्ते य भवति, तमेव सुक्कपक्खस्स उवदंसेमाणे उव०२ चिट्ठति पढमाए पढम भागं जाव पन्नरसेसु पन्नरसमं भागं, चरिमसमये चंदे विरत्ते भवइ अवसेसे समये चंदे रत्ते य विरत्ते य भवइ, तस्थ णं जे से पबराहू से जहन्नेणं छण्हं मासाणं उक्कोसेणं बायालीसाए मासाणं चंदस्स अड*यालीसाए संवच्छराणं सूरस्स (सूत्रं ४५३) | 'रायगिहें'इत्यादि, 'मिच्छते एवमाहसुत्ति, इह तद्वचनमिथ्यात्वमप्रमाणकत्वात् कुप्रवचनसंस्कारोपनीतत्वाच, ग्रहणं हि राहुचन्द्रयोर्विमानापेक्षं, न च विमानयोग्रासकग्रसनीयसम्भवोऽस्ति आश्रयमात्रत्वान्नरभवनानामिव, अधेदं । गृहमनेन प्रस्तमिति दृष्टस्तव्यवहारः १, सत्यं, स खल्वाच्छाद्याच्छादकभावे सति नान्यथा, आच्छादनभावेन च ग्रासविव|क्षायामिहापि न विरोध इति । अथ यवत्र सम्यक् तद्दशयितुमाह-अहं पुणे'त्यादि । 'खंजणवन्नाभेत्ति खञ्जन दीप अनुक्रम [५४६] CRENRE५२-- ROENGA राहू, राहो: नव नामानि, राहूविमान, ग्रहण ~614
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy