________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१२], वर्ग [-], अंतर्-शतक [-1, उद्देशक [६], मूलं [४५३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४५३]
दीप अनुक्रम [५४६]
व्याख्या- टए १ जडिलए २ खंभए [खत्तए]३ खरए ४ दहुरे ५ मगरे ६ मच्छे ७ कच्छभे ८ कण्हसप्पे ९, राहुस्स १२ शतके प्रज्ञप्तिःण देवस्स बिमाणा पंचवन्ना पण्णत्ता, तंजहा-किण्हा नीला लोहिया हालिहा सुकिल्ला, अस्थि कालए || अभयदेवी
का उद्देश: * राहुविमाणे खंजणवन्नाभे पण्णत्ते अस्थि नीलए राहुविमाणे लाउयवन्नाभे प० अस्थि लोहिए राहुविमाणेया वृत्तिः२
मंजिट्टवन्नामे पं० अस्थि पीतए राहुविमाणे हालिद्दवन्नामे पन्नत्ते अस्थि सुकिल्लए राहुचिमाणे भासरासि सू४५३ ॥५७५॥ | वन्नामे पन्नते ॥ जया णं राहू आगच्छमाणे वा गच्छमाणे वा विउबमाणे वा परियारेमाणे वा चंदलेस्सं
पुरच्छिमेणं आवरेत्ता गं पञ्चच्छिमेणं बीतीवयइ तदा णं पुरच्छिमेणं चंदे उचदंसेति पचच्छिमेणं राहू,
जदाणं राहू आगच्छमाणे वा गच्छमाणे वा विचमाणे वा परियारेमाणे चंदलेस्सं पञ्चच्छिमेणं आवरेत्ताणं || ४ पुरच्छिमेणं बीतीवयति तदा णं पञ्चच्छिमणं चंदे उवदंसेति पुरच्छिमेणं राहू, एवं जहा पुरच्छिमेणं पञ्च|च्छिमेणं दो आलावगा भणिया एवं दाहिणेणं उत्तरेण य दो आलावगा भा०, एवं उत्तरपुरच्छिमेण दाहिण-|| पञ्चच्छिमेण य दो आलावगा भा० दाहिणपुरच्छिमेणं उत्तरपुरच्छिमेणं दो आलावगा भा० एवं चेव जाव तदा णं उत्तरपचच्छिमेण चंदे उवदंसेति दाहिणपरच्छिमेणं राह, जदा णं राह आगच्छमाणे वा। गच्छमाणे विउछ परियारेमाणे चंदलेस्सं आवरेमाणे २ चिट्ठति तदा णं मणुस्सलोए मणुस्सा वदंति-एवं-५७५।। | खलु राहू चंदं गे एवं०, जदा णं राष्ट्र आगच्छमाणे ४ चंदस्स लेस्सं आवरेसाणं पासेणं वीइवयह सदा णं मणुस्सलोए मणुस्सा वदंति-एवं खलु चंदेणं राहुस्स कुच्छी भिन्ना एवं०, जदा णं राहू आगच्छमाणे वा ४
454545453
SAREastatininternational
राहू, राहो: नव नामानि, राहूविमान, ग्रहण
~60~