________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [४५१-४५२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४५१-४५२]
'जीवे ण'मित्यादि, 'परिणामं परिणमइ'त्ति स्वरूपं गच्छति कतिवर्णादिना रूपेण परिणमतीत्यर्थः 'पंचवन्नति | गर्भव्युत्क्रमणकाले जीवशरीरस्य पञ्चवर्णादित्वात् गर्भव्युत्क्रमणकाले जीवपरिणामस्य पञ्चवर्णादित्वमवसेयमिति ॥ अनन्तरं गर्भ व्युत्क्रामन् जीवो वर्णादिभिर्विचित्रं परिणाम परिणमतीत्युक्तम् , अथ विचित्रपरिणाम एव जीवस्य यतो भवति तद्दर्शयितुमाह-'कम्मओण'मित्यादि, कर्मतः सकाशानो अकर्मतः-न कर्माणि विना जीवो 'विभक्ति| भावं' विभागरूपं भावं नारकतिर्यगमनुष्यामरभवेथु नानारूपं परिणाममित्यर्थः 'परिणमति' गच्छति तथा 'कम्मओ णं जए'त्ति गच्छति तांस्तानारकादिभावानिति 'जगत्' जीवसमूहो जीवद्रव्यस्यैव वा विशेषो जङ्गमाभिधानो 'जगन्ति | जङ्गमान्याहु'रिति वचनादिति ॥ द्वादशशते पञ्चमः ॥ १२-५॥
SARAM
दीप अनुक्रम [५४४-५४५]
जगतो विभक्तिभावः कर्मत इति पञ्चमोद्देशकान्ते उक्त, स च राहुग्रसने चन्द्रस्यापि स्यादिति शङ्कानिरासाय षष्ठो| देशकमाह, तस्य चेदमादिसूत्रम्
रायगिहे जाव एवं वयासी-बहुजणे णं भंते ! अन्नमन्नस्स एवमाइक्खति जाव एवं परूवेद-एवं खलु। राह चंदं गेहति एवं०२, से कहमेयं भंते ! एवं ?, गोयमा जन्नं से बहुजणे णं अन्नमन्नस्स जाव मिच्छं ते एव माहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव एवं परूवेमि-एवं खलु राह देवे महिहीए जाव महेसक्खे | वरवत्यधरे वरमल्लधरे वरगंधधरे वराभरणधारी, राहुस्स णं देवस्स नव नामधेजा पण्णत्ता, तंजहा-सिंघा
अत्र द्वादशमे शतके पंचम-उद्देशक: परिसमाप्त: अथ द्वादशमे शतके षष्ठं-उद्देशकः आरभ्यते
राहू, राहो: नव नामानि, राहूविमान, ग्रहण
~59~