SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर-शतक [-], उद्देशक [५], मूलं [४४९-४५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: १२ शतके प्रत सूत्रांक [४४९-४५०] | मेवर्णादिः व्याख्या- दिव्याणि प्रतीत्योक्तं, यदाह परमाणुद्रव्यमाश्रित्य-"कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरस | प्रज्ञप्तिः | वर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥ १॥” इति, स्पर्शद्वयं च सूक्ष्मसम्बन्धिनां चतुर्णा स्पर्शानामन्यतरदविरुद्धं भवति, मभयदेवीया वृत्तिः२४ तथाहि-स्निग्धोष्णलक्षणं स्निग्धशीतलक्षणं वा रूक्षशीतलक्षणं रूक्षोष्णलक्षणं वेति, 'अवपणे'त्यादि च धर्मास्तिकायादिद्रव्याण्याश्रित्योकं, द्रव्याश्रितत्वात्मदेशपर्यवाणां द्रव्यसूत्रानन्तरं तत्सूत्रं, तत्र च प्रदेशा-द्रव्यस्य निविभागा अंशाः कर्मतो वि॥५७४॥ | पर्यवास्तु धर्माः, ते चैवंकरणादेवं वाच्याः-'सषपएसा णं भंते ! कइवण्णा ? पुच्छा, गोयमा ! अस्थेगइया | सवपएसा पंचवना जाव अट्ठफासा'इत्यादि । एवं च पर्यवसूत्रमपि, इह च मूर्त्तद्रव्याणां प्रदेशाः पर्यवाश्च मूर्त्तद्रव्य- ४५१-४५२ वत्पश्चवर्णादयः, अमूर्तद्रव्याणां चामू-द्रव्यवदवर्णादय इति । अतीताद्धादित्रयं चामूर्तत्वादवर्णादिकम् ॥ वर्णाद्यधिकारादेवेदवाह जीवे णे भंते ! गम्भ वक्कममाणे कतिवन्न कतिगंध कतिरसं कतिफासं परिणामं परिणमइ ?, गोयमा ! पंचवन्नं पंचरसं दुगंध अट्ठफासं परिणाम परिणमइ ॥ (सून ४५१) कम्मओ णं भंते ! जीवे नो अकम्मओ ॥५७४॥ विभत्तिभावं परिणमह कम्मओ णं जए नो अकम्मओ विभत्तिभावं परिणमइ, हंता गोपमा कम्मओ णं तं चेव जाव परिणमइ नो अकम्मओ विभतिभावं परिणमह, सेवं भंते । सेवं भंतेत्ति || ४(सूत्र ४५२)॥१२-५। दीप अनुक्रम [५४२-५४३] NCES ~58~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy