________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६८७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [६८७]
IGI
समय येषां बहनि पदाम्यत्पन्नानि ते पहै। समर्जिता रक्ताः ४ तथा 'छक्केहि य नोटकेण य समज्जिय'त्ति एकत्र समये || ॥ येषां बहूनि षट्वान्येकाचधिकानि ते पदैः नोषट्वेन च समर्जिताः, एते पञ्च विकल्पाः, इह च नारकादीनां पश्चापि विकल्पा द संभवन्ति एकादीनामसङ्ख्यातान्तानां तेषां समयेनोत्पत्तेः, असङ्ख्यातेष्वपि च ज्ञानिनः षट्वनि व्यवस्थापयन्तीति, एकेन्द्रियाणां त्वसङ्ख्यातानामेव प्रवेशनात् षट्दैः समर्जिताः, तथा पदैन!षट्वेन च समर्जिता इति विकल्पद्वयस्यैव सम्भव इति, अत एवाह-'पुढविक्काइयाण'मित्यादि ॥ एषामल्यबहुत्वचिन्तायां नारकादयः स्तोका आद्याः, षट्कस्थानस्यैकत्वात् , द्वितीयास्तु सङ्ख्यातगुणाः, नोषकस्थानानां बहुत्वात् , एवं तृतीयचतुर्थपञ्चमेषु स्थानबाहुल्यात्सूत्रोक्तं बहुत्वमवसेयमित्येके, अन्ये तु वस्तुस्वभावादिल्याहुरिति । एवं द्वादश सूत्राणि चतुरशीतिसूत्राणि चेति ।। विंशतितमशते दशमः ॥ २०-१०॥ विंशतितमशतं वृत्तितः परिसमासमिति ॥ २०॥ है विंशतितमशतकमलं विकाशितं वृद्धवचनरविकिरणः । विवरणकरणद्वारेण सेवितं मधुलिद्देव मया ॥१॥
दीप अनुक्रम [८०५]
अत्र विंशतितमे शतके दशम-उद्देशक: परिसमाप्त:
तत् समाप्ते विंशतितमं शतकं अपि समाप्तं
भाग
10
भगवती-अंगसूत्र [५/२] शतक-१२ से २० मूलं एवं अभयदेवसूरिजी रचिता टीका परिसमाप्ता:
मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी (M.Com., M.Ed., Ph.D. श्रुतमहर्षि]
~508~