SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६८७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५), अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६८७] व्याख्या- त्ति द्वयादिसङ्ग्याच्यवहारतः शीर्षप्रहेलिकायाः परतोऽसङ्ख्यातव्यवहारतश्च सातत्वेनासपातत्वेन च वक्तुं न शक्यतेऽसाव-| २० शतके प्रज्ञप्तिः वक्तव्यः स चैककस्तेनाबक्तव्येन-एककेन एकत्वोत्पादेन सञ्चिता अवक्तब्यसञ्चिताः, तत्र नारकादयत्रिविधा अपि, एक-दा | उद्देशः१० अभयदेवी-18 समयेन तेषामेकादीनामसङ्ग्यातान्तानामुत्पादात्, पृथिवीकायिकादय ५ स्वकतिसविता एप, तेषां समयेनासयातानामेव कतिसंचि या वृत्तिः प्रवेशाद्, वनस्पतयस्तु यद्यप्यनन्ता उत्पयन्ते तथाऽपि प्रवेशनकं विजातीयेभ्य आगतानां यस्तत्रोत्पादस्तद्विवक्षितं, अस- तादि याता एव विजातीयेभ्य उद्वत्तास्तत्रोत्पद्यन्त इति सूत्रे उक्तम् 'एवं जाव वणस्सइकाइय'त्ति, सिद्धा नो अकतिसञ्चिता अन॥७९॥ सू ६८७ |न्तानामसङ्ग्यातानां वा तेषां समयेनासम्भवादिति ॥ एषामेवाल्पबहुत्वं चिन्तयन्माह-एएसी'त्यादि, अवक्तव्यकसञ्चिताः स्तोकाः अवक्तब्यकस्थानस्यैकत्वात् , कतिसश्चिताः सहयातगुणाः, सङ्ख्यातत्वात् सङ्ग्यातस्थानकानाम् , अकतिसञ्चितास्त्वसङ्ग्यातगुणाः असक्षपातस्थानकानामसातत्वादित्येक, अन्ये खाडः-वस्तुस्वभावोऽत्र कारणं न तु स्थानकाल्पत्वादि, कथ. मन्यथा सिद्धाः कतिसञ्चिताः स्थानकबहुत्वेऽपि स्तोका अवक्तव्यकस्थानकस्यैकत्वेऽपि सङ्ख्यातगुणा व्यादित्वेन केवलिनामल्पानामायुःसमाप्तेः इयं च लोकस्वभावादेवेति ॥ नारकाद्युत्पादविशेषणभूतसङ्ग्माऽधिकारादिदमाह--'नेरइया 'मित्यादि 'छकसमज्जिय'त्ति पट्र परिमाणमस्येति षट वृन्दं तेन समर्जिताः-पिण्डिताः षट्समर्जिताः, अयमर्थः-एकत्र समये ये समुत्पद्यन्ते तेषां यो राशिः स पट्प्रमाणो यदि स्यात्तदा ते षट्वसमर्जिता उच्यन्ते १ 'नोछक्कसमज्जिय'त्ति नोषहूं | ॥७९९॥ द षट्काभावः ते चैकादयः पश्चान्तास्तेन नोषवेन-एकाद्युत्पादेन ये समर्जितास्ते तथा २ तथा 'छक्केण य नोछकेण य समजिय'त्ति एकत्र समये येषां पदमुत्पन्नमेकायधिकं ते पदेन नोषदेन च समर्जिता जक्ताः 'छकेहि य समजिय'त्ति एकत्र दीप अनुक्रम [८०५] JAIMEIticaturintmational FEFirtunaraPataneom wwwINTERamay ~507~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy