________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [२०], वर्ग [-], अंतर्-शतक [-],उद्देशक [१०], मूलं [६८७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
RA%-
3
प्रत सूत्रांक [६८७]
दिया जाव वैमाणिया जहा नेरतिया । सिद्धा णं पुच्छा, गोयमा ! सिद्धा चुलसीतिसमन्जियावि १ नोचुलसीतिसमज्जियावि २ चुलसीते य नोचुलसीतीए समज्जियावि ३ नोचुलसीतीहिं समज्जिया ४ नोचुल-15 सीतीहि य नोचुलसीतीए य समजिया ५, से केणटेणं जाव समजिया?, गोयमा ! जे णं सिद्धा तुलसीती-IN एणं पवेसणएणं पविसंति ते णं सिद्धा चुलसीतिसमजिया जेणं सिद्धा जहन्नेणं एकण वा दोहिं वा तीहिं |
वा उक्कोसेणं तेसीतीएणं पवेसणएणं पविसंति ते णं सिद्धा नोचुलसीतिसमजिया, जे णं सिद्धा चुलसीय-13 5) एणं अन्नण य जह० एक्केण वा दोहिं वा तीहिं वा उकोसेणं तेसीएणं पचेसणएणं पविसंति ते णं सिद्धा चुल
सीतीए य नोचुलसीतीए य समजिया, से तेणढणं जाव समजिया । एएसिणं मंते ! नेरतियाणं चुलसी-15 तिसमजियाणं नोचुलसी० सबेसि अप्पाबहुगं जहाउसमल्जियाणं जाव वेमाणियाणं नवरं अभिलायो चुल-15 सीतिओ। एएसि णं भंते ! सिद्धाणं चुलसीतिसमज्जियाणं नोचुलसीतिसमज्जियाणं चुलसीतीए य नोचुल
सीतीए य समज्जियाणं कयरे २ जाव विसेसा०, गोयमा ! सबथोवा सिद्धा चुलसीतीए य नोचुलसीतीए | काय समज्जिया चुलसीतीसमजिया अर्णतगुणा नोचुलसीतिसमज्जिया अर्णतगुणा । सेवं भंते ! २ त्ति जाव ||
विहरइ ॥ (सूत्र ६८७ ) ॥२०-१० ।। वीसतिमं सयं समत्तं ॥२०॥ | 'नेरइए'त्यादि, 'कइसंचिय'त्ति कतीति सङ्ख्यावाची ततश्च कतित्वेन सञ्चिताः-एकसमये सङ्ख्यातोत्पादेन पिण्डिताः कतिसञ्चिताः, एवम् 'अकइसंचिय'त्ति नवरम् 'अकईत्ति सङ्ख्यानिषेधः-असङ्ख्यातत्वमनन्तत्वं चेति, 'अबत्तगसंचिय
दीप अनुक्रम [८०५]
50-52-51-5
~506~