________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६८७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [६८७]
व्याख्या- पवेसणएणं पविसंति ते णं पुढविकाइया घारसएहिं नोवारसरण य समजिया से तेणटेणं जाव समज्जि- २० शतके प्रज्ञप्तिः यावि, एवं जाव वणस्सइकाइया, बेईदिया जाव सिद्धा जहा नेरदया। एएसि णं भंते । नेरतियाणं वारससम-द | उद्देशः १०
ज्जियाणं सबेसिं अप्पायहुगं जहा छक्कसमजियाणं नवरं बारसाभिलावो सेसं तं चेव । नेरतिया णं भंते ! कतिसंचि. या वृत्तिः२४ किं चुलसीतिसमविया नोचुलसीतिसमज्जिया २ चुलसीते य नोचुलसीते य समजिया ३ चुलसीतीहिं|४||
तादि ७९ समजिया४चुलसीतीहि य नोचुलसीतीए समज्जिया ५१, गोयमा ! नेरतिया चुलसीतीए समजियावि १००
जाच चुलसीतीहि य नोचुलसीतिए य समजियावि, से केणतुणं भंते ! एवं बुच्चइ जाव समजियावि, गोयमा ! जे णं नेरहया चुलसीतीएणं पवेसणएणं पविसंति ते णं नेरइया चुलसीतिसमजिया १जे णं नेर-5 इया जहन्नेणं एकेण चा दोहिं वा तीहिं वा उक्कोसेणं तेसीतीपवेसणएणं पविसंति ते गं नेरड्या नोचुलसीतिसमजिया २ जे ण नेरइया चुलसीतीएणं अनेण य जहन्नेणं एक्केण वा दोहिं वा तीहिं वा जाव उक्कोसेणं । तेसीतीएणं पवेसणएणं पविसंति ते गं नेरतिया चुलसीतीए नोचुलसीतिएण य समज्जिया ३ जे णं नेरड्या णेगेहिं चुलसीतीएहिं पवेसणगं पविसंति ते णं नेरतिया चुलसीतीएहिं समज्जिया ४ जे ण नेरइया णेगेहिंद | चुलसीतिएहिं अनेण य जहन्नेणं एकण वा जाव कोसेणं तेसीइएणं जाव पवेसणएणं पविसंत्ति ते गं नेरतिया
७९८॥ |चुलसीतीहि य नोचुलसीतीए य समज्जिया ५, से तेणटेणं जाव समजियावि, एवं जाच थणियकुमारा, द्र पुढविकाइया तहेच पछिल्लएहिं दोहिं २ नवरं अभिलावो चुलसीतीओ भंगो एवं जाव घणस्सइकाइया,
दीप अनुक्रम [८०५]
weredturary.com
~505