SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [६८७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६८७] व्याख्या- पवेसणएणं पविसंति ते णं पुढविकाइया घारसएहिं नोवारसरण य समजिया से तेणटेणं जाव समज्जि- २० शतके प्रज्ञप्तिः यावि, एवं जाव वणस्सइकाइया, बेईदिया जाव सिद्धा जहा नेरदया। एएसि णं भंते । नेरतियाणं वारससम-द | उद्देशः १० ज्जियाणं सबेसिं अप्पायहुगं जहा छक्कसमजियाणं नवरं बारसाभिलावो सेसं तं चेव । नेरतिया णं भंते ! कतिसंचि. या वृत्तिः२४ किं चुलसीतिसमविया नोचुलसीतिसमज्जिया २ चुलसीते य नोचुलसीते य समजिया ३ चुलसीतीहिं|४|| तादि ७९ समजिया४चुलसीतीहि य नोचुलसीतीए समज्जिया ५१, गोयमा ! नेरतिया चुलसीतीए समजियावि १०० जाच चुलसीतीहि य नोचुलसीतिए य समजियावि, से केणतुणं भंते ! एवं बुच्चइ जाव समजियावि, गोयमा ! जे णं नेरहया चुलसीतीएणं पवेसणएणं पविसंति ते णं नेरइया चुलसीतिसमजिया १जे णं नेर-5 इया जहन्नेणं एकेण चा दोहिं वा तीहिं वा उक्कोसेणं तेसीतीपवेसणएणं पविसंति ते गं नेरड्या नोचुलसीतिसमजिया २ जे ण नेरइया चुलसीतीएणं अनेण य जहन्नेणं एक्केण वा दोहिं वा तीहिं वा जाव उक्कोसेणं । तेसीतीएणं पवेसणएणं पविसंति ते गं नेरतिया चुलसीतीए नोचुलसीतिएण य समज्जिया ३ जे णं नेरड्या णेगेहिं चुलसीतीएहिं पवेसणगं पविसंति ते णं नेरतिया चुलसीतीएहिं समज्जिया ४ जे ण नेरइया णेगेहिंद | चुलसीतिएहिं अनेण य जहन्नेणं एकण वा जाव कोसेणं तेसीइएणं जाव पवेसणएणं पविसंत्ति ते गं नेरतिया ७९८॥ |चुलसीतीहि य नोचुलसीतीए य समज्जिया ५, से तेणटेणं जाव समजियावि, एवं जाच थणियकुमारा, द्र पुढविकाइया तहेच पछिल्लएहिं दोहिं २ नवरं अभिलावो चुलसीतीओ भंगो एवं जाव घणस्सइकाइया, दीप अनुक्रम [८०५] weredturary.com ~505
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy