SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर-शतक [-], उद्देशक [८], मूलं [६७५-६८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६७५ -६८२] वयंति, एएसु णं पंचमु महाविदेहेसु अरहंता भगवंतो चाउजामं धर्म पन्नवयंति । जंबुद्दीवे णं भंते ! दीवे 31 भारहे वासे इमीसे ओसप्पिणीए कति तित्थगरा पन्नत्ता, गोयमा !चवीसं तिस्थगरा पन्नत्ता, तंजहाउसभमजियसंभव अभिनंदणं च सुमनिसुप्पभसुपासससिपुप्फदंतसीयलसेज्जंसवासपुजं च विमलअणंतघम्मसंतिकुंथुअरमल्लिमुणिसुवयनमिनेमिपासवद्धमाणा २४ । (सूत्र ६७६) एएसिणं भंते ! चवीसाए तित्व- 8 गराणं कति जिणंतरा प०१, गोयमा! तेवीसं जिणंतरा प०। एएसिणं भंते । तेवीसाए जिणंतरेसु करस कहिं कालियसुयस्स बोच्छेदे पं0?, गोएएसु णं तेवीसाए जिणंतरेसु पुरिमपच्छिमएसु अट्ठसु २ जिणंतरेसु | एत्थ णं कालियसुयस्स अबोच्छेदे प० मज्झिमएसु सत्तसु जिणंतरेसु एत्थ शंकालियसुयस्स वोच्छेदे प०, सबस्थवि णं वोफिछने विहिवाए ॥ (सूत्रं ६७७) जंबुद्दीवे णं भंते ! दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं केवतियं कालं पुत्वगए अणुसज्जिस्सति !, गोयमा जंबुद्धीवेणं दीवे भारहे वासे इमीसे उस्सप्पिणीए |ममं एग वाससहस्सं पुवगए अणुसजिस्सति, जहा णं भंते! जंबुदीचे २ भारहे वासे इमीसे ओसप्पिणीए देवावणुप्पियाणं एग वाससहस्सं पुष्वगए अणुसज्जिस्सइ तहा णं भंते ! जंबुद्दीये २ भारहे वासे इमीसे ओसप्पि णीए अवसेसाणं तित्थगराणं केवतियं कालं पुषगए अणुसज्जित्था ?, गोयमा ! अत्धेगतियाणं संखेनं कालं अत्धेगहयाणं असंखेनं कालं । (सूत्रं ६७८) जंबुरीवेणं भंते ! दीवे भारहे वासे इमीसे ओसप्पिणीए | देवाणुप्पियार्ण केवतियं कालं तित्थे अणुसज्जिस्सति ?, गोयमा! जंबुशीवे २ भारहे वासे इमीसे ओसप्पि SRCCCCCESC% दीप अनुक्रम [७९३८०० 5 कर्मभूमि, अकर्मभूमि, तयो: काळ, व्रत, जिन-अंतर इत्यादिः ~492
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy