SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर-शतक [-], उद्देशक [७], मूलं [६७४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६७४] दीप व्याख्या- दसणमोहे चरित्ते य ॥१॥ ओरालियघेउविय आहारगतेयकम्मए चेव । सन्ना ४ लेस्सा ६ दिट्ठी ३ णाणा ५ णाणेसु ३ ८२० शतके प्रज्ञप्तिःलातविसए ८॥२॥" ॥विंशतितमशते सप्तमः ॥२०-७॥ 15 उद्देशः८ अभयदेवी कर्माकर्मभूयावृत्तिः२ सप्तमे बन्ध उक्तस्तद्विभागश्च कर्मभूमिषु तीर्थकरैः प्ररूप्यत इति कर्मभूम्यादिकमष्टमे प्ररूप्यते इत्येवंसम्बद्धस्यास्ये मिषुकालः ४व्रतानिजि ॥७९ ॥ दमादिसूत्रम्कइ णं भंते ! कम्मभूमीओ प०१, गोयमा ! पन्नरस कम्मभूमीओ प० त०-पंच भरहाई पंच एरवयाई नान्तरं पूर्व*पंच महाविदेहाई, कति णं भंते ! अकम्मभूमीओ प०१,गो ! तीसं अकम्मभूमीओ प० तं०-पंच हेमव- गतं तीर्थ प्रवचन स याई पंच हेरनवयाई पंच हरिवासाई पंच रम्मगवासाइं पंच देवकुराई पंच उत्तरकुराई, एयासु णं भंते ! ६७५-६८२ तीसासु अकम्मभूमीसु अस्थि उस्सप्पिणीति वा ओसप्पिणीति वा?, णो तिणले समडे, एएसु णं भंते ! पंचसु॥ भरहेसु पंचसु एरवएसु अस्थि उस्सप्पिणीति वा ओसप्पिणीति वा ?, हंता अस्थि, एएसुर्ण पंचम महाविदे-ट। हेसु०, णेवत्थि उस्सप्पिणी नेवस्थि ओसप्पिणी अवट्टिए तत्य काले प० समणाउसो।। (सूत्रं ६७५)| टूपएसु णं भंते ! पंचसु महाविदेहेसु अरिहंता भगवंतो पंचमहयाइयं सपडिकमणं धर्म पन्नवयंति , णो| IMI|७९१॥ तिणडे समहे, एएसु णं भंते ! पंचसु भरहेसु पंचसु एरवएसु पुरच्छिमपच्छिमगा दुवे अरिहंता भगवंतो पंचमहत्वइयं पंचाणुबइयं सपडिकमणं धर्म पन्नवयंति अवसेसा णं अरिहंता भगवंतो चाउजामं धर्म पन्न- IST अनुक्रम [७९२] CROSSAGROct अत्र विंशतितमे शतके सप्तम-उद्देशक: परिसमाप्त: अथ विंशतितमे शतके अष्टम-उद्देशक: आरभ्यते कर्मभूमि, अकर्मभूमि, तयो: काळ, व्रत, जिन-अंतर इत्यादिः ~491
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy