________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [२०], वर्ग [-], अंतर-शतक [-], उद्देशक [७], मूलं [६७४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
NE
प्रत सूत्रांक
[६७४]
RORS-
दीप
णियो०णाणविसयस्स भंते ! कइविहे ५० प? जाव केवल नाणविसयस्स मइअनाणविसयस्स सुयअन्ना|| णविसयस्स विभंगणाणविस० एएसि सधेसि पदाणं तिविहे बंधे प० सवेऽवेते चउधीसं दंडगा भा० नवरं
जाणियचं जस्स जइ अत्थि जाव बेमाणि भंते ! विभंगणाणविसयस्स कइवि०बंधे प०, गोयमा ! तिविहे है बंधे प०-जीवप्पयोगबंधे अणंतरवंधे परंपरपंधे, सेवं भंते !२ जाव विहरति ।। (सूत्रं ६७४) ॥२०८७॥ । 'कतिविहे णमित्यादि, 'जीवप्पओगबंधे'त्ति जीवस्य प्रयोगेण-मनःप्रभृतिव्यापारेण बन्धः-कर्मापुद्गलानामात्म
प्रदेशेषु संश्लेषो बद्धस्पृष्टादिभावकरणं जीवप्रयोगबन्धः, 'अणंतरबंधेत्ति येषां पुद्गलानां बद्धानां सतामनन्तरः समयो वर्तते तो तेषामनन्तरवन्ध उच्यते, येषां तु बद्धानां द्वितीयादिः समयो वर्तते तेषां परम्परबन्ध इति, 'णाणावरणिजोदयस्स'त्ति 'ज्ञानावरणीयोदयस्य ज्ञानावरणीयोदयरूपस्य कर्मण उदयप्राप्तज्ञानावरणीयकर्मण इत्यर्थः, अस्य च अन्धो भूतभावापे
क्षयेति, अथवा ज्ञानावरणीयतयोदयो यस्य कर्मणस्तत्तथा, ज्ञानावरणादिकर्म हि किञ्चिज्ज्ञानाद्यावारकतया विपाकतो & वेद्यते किश्चित्प्रदेशत एवेत्युदयेन विशेषितं कर्म, अथवा ज्ञानावरणीयोदये यध्यते वेद्यते वा तज्ञानावरणीयोदयमेव
तस्येति, एवमन्यत्रापि । 'सम्मद्दिट्टीए'इत्यादि, ननु 'सम्मद्दिट्ठी'त्यादी कथं बन्धो दृष्टिज्ञानाज्ञानानामपौगलिकत्वात् !, अबोच्यते, नेह बन्धशब्देन कर्मापुद्गलानां बन्धो विवक्षितः किन्तु सम्बन्धमात्र, तच्च जीवस्य दृष्ट्यादिभिर्द्धमें: सहास्त्येव, जीवप्रयोगबन्धादिव्यपदेश्यत्वं च तस्य जीववीर्यप्रभवत्वात् अत एवाभिनिबोधिकज्ञानविषयस्येत्याद्यपि निरवयं ज्ञानस्य ज्ञेयेन सह सम्बन्धविवक्षणादिति, इह सहगाथे-"जीवप्पओगबंधे अणंतरपरंपरे च बोद्धबे ८ पगडी ८ उदए ८ वेए ३
अनुक्रम [७९२]
॥
SAREauratonintimational
~490