________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [२०], वर्ग [-], अंतर-शतक [-], उद्देशक [८], मूलं [६७५-६८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [६७५-६८२]
दीप
व्याख्या-
1णीए ममं एगवीसं वाससहस्साई तित्थे अणुसज्जिस्सति (सूत्रं ६७९) जहाणं भंते ! जंबुद्धीवे भारहे चासे २० शतके प्रज्ञप्तिः इमीसे ओसप्पिणीए देवाणुप्पियाण एकवीसं वाससहस्साई तित्थं अणुसिज्जस्सति तहाणं भंते जंबुद्धीवे उद्देशः ८ अभयदेवी- भारहे वासे आगमेस्साणं चरिमतित्थगरस्स केवतियं कालं तित्थे अणुसजिस्सति ?, गोयमा ! जावतिए णं कर्माकर्मभूयावृत्तिः२ उसभस्स अरहओ कोसलियस्स जिणपरियाए एवइयाई संखेजाई आगमेस्साणं चरिमतिस्थगरस्स तित्थे | मिषु कालः १७९ || अणुसजिस्सति ।। (सूत्रं ६८०)॥ तिथं भंते ! तित्थं तित्थगरे तित्थं, गोयमा! अरहा ताच नियम तानिजितित्थकरे तित्थं पुण चाउचन्नाइन्ने समणसंघो, तं०-समणा समणीओ सावया सावियाओ।। (सूत्र ६८१)
नान्तरं पूर्व
गतं तीर्थपवयणं भंते ! पवयणं पावयणी पवयणं ?, गोयमा ! अरहा ताव नियम पावयणी पवयणं पुण दुवालसंगे || गणिपिडगे तं०-आयारो जाव दिहिवाओ॥ जे इमे भंते ! उग्गा भोगा राइना इक्खागा नाया कोरबा
प्रवचनं सू एए णं अस्सि धम्मे ओगाहंति अस्सि २ अट्ठविहं कम्मरयमलं पवाहेति पवा. तओ पच्छा सिजसंति जाव अंतं करति ?, हंता गोयमा ! जे इमे उग्गा भोगा तं चेव जाव अंतं करेंति, अत्गइया अन्नयरेसु देवलोएसु
देवत्ताए उबवत्तारो भवंति । कइचिहा णं भंते ! देवलोया पं?, गोयमा ! चउचिहा देवलोया पं० तं०-भवभाणवासी वाणमंतरा नोतिसिया बेमाणिया । सेवं भंते २ति ॥ (सूत्रं १८२)॥२०-८॥
१७९२॥ 'कइ णमित्यादि, 'कस्स कहिं कालियमुयस्स चोच्छेए पन्नते'त्ति कस्य जिनस्य सम्बन्धिनः कस्मिन् जिनान्तरे-13 15 कयोर्जिनयोरन्तरे 'कालिकश्रुतस्य' एकादशाङ्गीरूपस्य व्यवच्छेदः प्रज्ञप्तः ? इति प्रश्नः, उत्तरं तु 'एएसि ण'मित्यादि,
अनुक्रम [७९३८००]
कर्मभूमि, अकर्मभूमि, तयो: काळ, व्रत, जिन-अंतर इत्यादिः
~493