SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर-शतक [-], उद्देशक [८], मूलं [६७५-६८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६७५-६८२] दीप व्याख्या- 1णीए ममं एगवीसं वाससहस्साई तित्थे अणुसज्जिस्सति (सूत्रं ६७९) जहाणं भंते ! जंबुद्धीवे भारहे चासे २० शतके प्रज्ञप्तिः इमीसे ओसप्पिणीए देवाणुप्पियाण एकवीसं वाससहस्साई तित्थं अणुसिज्जस्सति तहाणं भंते जंबुद्धीवे उद्देशः ८ अभयदेवी- भारहे वासे आगमेस्साणं चरिमतित्थगरस्स केवतियं कालं तित्थे अणुसजिस्सति ?, गोयमा ! जावतिए णं कर्माकर्मभूयावृत्तिः२ उसभस्स अरहओ कोसलियस्स जिणपरियाए एवइयाई संखेजाई आगमेस्साणं चरिमतिस्थगरस्स तित्थे | मिषु कालः १७९ || अणुसजिस्सति ।। (सूत्रं ६८०)॥ तिथं भंते ! तित्थं तित्थगरे तित्थं, गोयमा! अरहा ताच नियम तानिजितित्थकरे तित्थं पुण चाउचन्नाइन्ने समणसंघो, तं०-समणा समणीओ सावया सावियाओ।। (सूत्र ६८१) नान्तरं पूर्व गतं तीर्थपवयणं भंते ! पवयणं पावयणी पवयणं ?, गोयमा ! अरहा ताव नियम पावयणी पवयणं पुण दुवालसंगे || गणिपिडगे तं०-आयारो जाव दिहिवाओ॥ जे इमे भंते ! उग्गा भोगा राइना इक्खागा नाया कोरबा प्रवचनं सू एए णं अस्सि धम्मे ओगाहंति अस्सि २ अट्ठविहं कम्मरयमलं पवाहेति पवा. तओ पच्छा सिजसंति जाव अंतं करति ?, हंता गोयमा ! जे इमे उग्गा भोगा तं चेव जाव अंतं करेंति, अत्गइया अन्नयरेसु देवलोएसु देवत्ताए उबवत्तारो भवंति । कइचिहा णं भंते ! देवलोया पं?, गोयमा ! चउचिहा देवलोया पं० तं०-भवभाणवासी वाणमंतरा नोतिसिया बेमाणिया । सेवं भंते २ति ॥ (सूत्रं १८२)॥२०-८॥ १७९२॥ 'कइ णमित्यादि, 'कस्स कहिं कालियमुयस्स चोच्छेए पन्नते'त्ति कस्य जिनस्य सम्बन्धिनः कस्मिन् जिनान्तरे-13 15 कयोर्जिनयोरन्तरे 'कालिकश्रुतस्य' एकादशाङ्गीरूपस्य व्यवच्छेदः प्रज्ञप्तः ? इति प्रश्नः, उत्तरं तु 'एएसि ण'मित्यादि, अनुक्रम [७९३८००] कर्मभूमि, अकर्मभूमि, तयो: काळ, व्रत, जिन-अंतर इत्यादिः ~493
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy