________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [२०], वर्ग [-], अंतर-शतक [-], उद्देशक [५], मूलं [६६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [६६८]
प्पश्चकसंयोगजानां पञ्चचत्वारिंशदशीतिपञ्चाधिकसप्ततिषोडशसङ्ख्यानां भङ्गकानां मीलनाद् द्वे शते पोडशोत्तरे स्यातामिति ॥ 'अट्टपएसिए'इत्यादि, इह चतुर्वर्णत्वे पूर्वोक्काः षोडशापि भङ्गा भवन्ति, तेषां च प्रत्येकं पञ्चसु चतुष्कसंयोगेषु । भावादशीतिभङ्गका भवन्ति, पञ्चवर्णत्वे तु द्वात्रिंशतो भङ्गानां षोडशचतुविशाष्टाविंशाष्टाविंशान्त्यत्रयवर्जाः शेषाः षड-18 विंशतिर्भङ्गका भवन्तीत्यर्थः, 'दो इकतीसाईति पूर्वोक्तानां पञ्चचत्वारिंशदशीत्यशीतिषडुत्तरविंशतिसयानां भङ्गकानां
मीलनाटे शते एकत्रिंशदुत्तरे भवत इति ॥ 'नवपएसियस्से'स्यादि, इह पञ्चवर्णत्वे द्वात्रिंशतो भङ्गकानामन्त्य एव न भवति || ३ शेषं तु पूर्वोक्तानुसारेण भावनीयमिति ।।
वायरपरिणए भंते ! अणंतपएसिए खंधे कतिवन्ने एवं जहा अट्ठारसमसए जाय सिय अहफासे पन्नत्ते | * वनगंधरसा जहा दसपएसियस्स, जहचउफासे सच्चे कक्खडे सवे गाए सबे सीए सचे निद्धे १ सवे कक्खडे |* कासवे गाए सच्चे सीए सबै लुक्खे २ सचे कक्खडे सवे गरुए सबै उसिणे सबै निढे ३ सवे कक्खड़े सवे गरुए। || सबे सीए सबेलुक्खे ४ सबे कक्खडे सबे लहुए सवे सीए सबे लुक्खे ५ सवे कक्खडे सवे लहुए सवे सीएद
सबे लुक्खे ६ सबे कक्खडे सधे लहुए सधे उसिणे सबे निद्धे ७ सचे कक्खडे सो लहुए सबे उसिणे सधे| का लुक्खे ८ सवे मउए सधे गरुए सधे सीए सबे निद्धे ९ सचे मउए सवे गरुए सधे सीए सबे लुक्खे १० सधे |
मउए सवे गाए सबै उसिणे सो निद्धे ११ सवे मउए सच्चे गरुए सवे उसिणे सबै लुक्ने १२ सबे मउए सचे लहुए सवे सीए सचे निद्धे १३ सवे मउए सबे लहुए सबे सीए सधे लुक्खे १४ सधे मउए सवे लहुए सवे
दीप अनुक्रम [७८६]
~478~