SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर-शतक [-], उद्देशक [५], मूलं [६६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६६८] परमापवा दीप अनुक्रम [७८६] व्याख्या-1|भेदतदुभयभावाद्वा ॥१॥] अयमर्थ:-देशो देशा वेत्ययं निर्देशो न दुष्टः एकानेकवर्णादिधर्मयुक्तद्रव्यवशेनैकानेकावगाह हन२० शतके प्रज्ञप्तिः क्षेत्रवशेन वा देशस्यैकत्वानेकवविवक्षणात् , अथवा भणनप्रस्तावे सङ्घातविशेषभावेन भेदविशेषभावेन वा तस्यैकत्वाने-18 उद्देशः४ अभयदेवी- कविवक्षणादेवेति ॥ पञ्चप्रदेशिके 'जइ तिबन्ने'त्यादि, त्रिषु पदेष्वष्टौ भङ्गाः केबलमिह सप्तैव ग्राह्याः, पञ्चप्रदेशिकेऽष्टम- इन्द्रियोपच था वृत्तिः२||ATHIMATERNIMAR है स्यासम्भवात्, एवं च दशसु त्रिकर्सयोगेषु सप्ततिरिति । 'जइ चउवन्ने इत्यादि, चतुर्णा पदानां पोडश भङ्गास्तेषु चेहयः सू ६६७ ॥७८४|| पञ्च सम्भविनस्ते च सूत्रसिद्धा एव, पञ्चसु वर्णेषु पञ्च चतुष्कसंयोगा भवन्ति, तेषु चैां प्रत्येकं भावात्पञ्चविंशतिरिति, 'ईयालं भंगसयंति पञ्चप्रदेशिके एकद्वित्रिचतुष्पञ्चवर्णसंयोगजानां पञ्चचत्वारिंशत्सप्ततिपञ्चविंशत्येकसङ्ख्यानां भङ्गानां | मीलनादेकोत्तरचत्वारिंशदधिकं भङ्गकशतं भवतीति ॥'छप्पएसिएण'मित्यादि, इह सर्व पश्चप्रदेशिकस्येव, नवरं वर्णत्रयेऽष्टी | भङ्गा वाच्याः, अष्टमस्याप्यत्र सम्भवात् , एवं च दशसु त्रिकसंयोगेष्वशीतिर्भङ्गका भवन्तीति, चतुर्वर्णे तु पूर्वोक्तानां पोडशानां भड़कानामष्टदशान्तिमत्रयवर्जितानां शेषा एकादश भवन्ति, तेषां च पञ्चसु चतुष्कसंयोगेषु प्रत्येक भावात्पश्चपञ्चाशदिति । 'जइ पंचवन्ने' इत्यादी पडू भङ्गाः, 'छासीय भंगसयंति एकादिसंयोगसम्भवानां पश्चचत्वारिंशदशीतिपश्चाधिकपञ्चाशत्पट्सङ्ख्यभङ्गकानां मीलनात् पडुत्तराशीत्यधिक भङ्गकशतं भवति ।। 'सत्तपएसिय'इत्यादि, इह चतुर्वर्णस्वे पूर्वो-18 |क्तानां षोडशानामन्तिमवर्जाः शेषाः पञ्चदश भवन्ति, एषां च पञ्चसु चतुष्कसंयोगेषु प्रत्येक भावात्पश्चसप्ततिरिति । 'जह पंचवन्ने इत्यादि, इह पञ्चानां पदानां द्वात्रिंशद्भङ्गा भवन्ति, तेषु चेहाद्यानां पोडशानामष्टमद्वादशान्त्यत्रयवर्जिताः शेषा उत्तरेषां च षोडशानामाद्याखयः पञ्चमनवमौ चेत्येवं सर्वेऽपि षोडश संभवन्तीति, दोसोला भंगसयंत्ति एकद्वित्रिचतु SASAR ॥७८४॥ ...अब मूल-संपादने सूत्रक्रमांकन-सुचने एक स्खलना दृश्यते-उद्देश: ५ स्थाने उद्देश: ४ मुद्रितं ~477
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy