SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर-शतक [-], उद्देशक [५], मूलं [६६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६६८] निद्धेत्ति चतुर्णा मध्ये द्वयोरेकपरिणामयोः स्निग्धत्वात् २ 'देसे लुक्खे'त्ति तथैव द्वयो रूक्षत्वात् ३ इत्येकः द्वितीयस्तु तथैव नवरं भिन्नपरिणामतयाऽनेकवचनान्ततृतीयपदः तृतीयस्त्वनेकवचनान्तद्वितीयपदा, चतुर्थेः पुनस्तथैवानेकवचना-|| न्तद्वितीयतृतीयपद इत्येते सर्वशीतेन चत्वारः, एवं सर्वोष्णेन सर्वस्निग्धेन सर्वरुक्षेणेत्येवं षोडश । 'जह चउफासे'इत्यादि तत्र 'देसे सीए'त्ति एकाकारप्रदेशद्वयलक्षणो देशः शीतः तथाभूत एवान्यो देश उष्णः, तथा य एव शीतः स एव स्निग्धः | जयश्चोष्णः स रूक्ष इत्येका, चतुर्थपदस्य प्रागिवानेकवचनान्तत्वे द्वितीयः तृतीयस्य च तृतीयः, तृतीयचतर्थयोरनेकवच-* ४ नान्तत्वे चतुर्थः, एवमेते षोडश, आनयनोपायगाथा चेयमेषाम्-"अंतलहुयस्स हेट्ठा गुरुयं ठावेह सेसमुवरिसमं । अंतं ल-3 हुएहिं पुणो पूरेजा भंगपत्थारे ॥१॥"[अन्त्यलघोरधो गुरुं स्थापय शेषमुपरिसमम् । अन्त्यकोष्ठान पुनः लघुभिः पूरयेद्भ प्रस्तारे ॥१॥] स्थापना चेयम्-१११११२ ११२१ ११२२ ११'छत्तीसं भंग'त्ति द्वित्रिचतुःस्पर्शेषु चतुषोडशपोडशानां भाषादिति, इह वृद्ध-११ १२१२ १२२१ १२२२ १२ गाथे-“वीसइमसउद्देसे चप्पएसाइए पउप्फासे। एगबहुवयणमीसा बीयाइया कह ११ २११२ २१२१ २१२२ २१ भंगा?॥१॥"[विंशतितमे शतके पश्चमोद्देशे चतुष्प्रदेशादिके चतुःस्पर्श एकबहुव-११ २२१२ २२२१ २२२२ २२ चनमिना द्वितीयादयो भगाः कथं स्युः ॥१॥]| एकवचनबहुवचनमिश्रा द्वितीयतृतीयादयः कथं भङ्गका भवन्ति १, यत्रव पदे एकवचनं प्रागुक्तं तत्रैव बहुवचन बहुवचने | त्वेकवचनम् , एतच्च न भवतीतिकृत्वा विरोध उद्भावितः, अत्रोत्तरं-"देसो देसा च मया दबकूखेत्तवसओ विवक्खाए । संघायभेयतदुभयभावाओ वा वयणकाले ॥१॥"[ देशो देशा वा विवक्षया द्रव्यक्षेत्रवशतो वा मताः । वचनकाले सङ्घात दीप अनुक्रम [७८६] SAREaurainintamarana परमाणु-पुद्गलस्य वक्तव्यता ~476~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy