SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर-शतक [-], उद्देशक [५], मूलं [६६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रज्ञप्तिः प्रत सूत्रांक [६६८] ॥७८॥ दीप अनुक्रम [७८६] श्रितत्वादेकवचनं रूक्षे त्वेकत्वादेवेति, पशमस्तु द्वितीयचतुर्थपदयोरनेकवचनान्ततया, स चैवम् एकः शीतः स्निग्धश्च ||8|| २० शतके अन्यौ च पृथगव्यवस्थितावुष्णौ चेत्युष्णरूक्षयोरनेकवचनं, षष्ठस्तु द्वितीयतृतीयपदयोरनेकवचनान्तत्वे, स चैवम्-एक उद्देश:४ अभयदेवी- शीतो रूक्षश्च अन्यौ च पृथग्व्यवस्थितावुष्णौ स्निग्धी चेत्युष्णस्निग्धयोरनेकवचनं, सप्तमस्त्वनेकवचनान्ताद्यपदः, स चैव- इन्द्रियोपच या वृत्तिः२ स्निग्धरूपस्य द्वयस्यैकोऽन्यश्चैक एती द्वौ शीतावित्यनेकवचनान्तत्वमाद्यस्य, अष्टमः पुनरनेकवचनान्तादिमान्तिमपदः, स यासू ६६७ चैवं-पृथकस्थितयोः शीतत्वरुक्षवे चैकस्य वोष्णवे स्निग्धत्वे च, नवमस्स्वनेकवचनान्तत्वे आद्यतृतीययो, सचिव-द्वयो-III दिवादि परमावा. भिन्नदेशस्थयोः शीतत्वे स्निग्धत्वे च एकस्य चोष्णरूक्षत्वे चेति, पणवीसं भंग'त्ति द्वित्रिचतुःस्पर्शसम्बन्धिनां चतुर्कीद- सू ६६८ ४ शनवानां मीलनात् पश्चविंशतिर्भङ्गा भवन्ति ॥ 'चउप्पएसिए 'मित्यादि, सिय कालए य नीलए यत्ति द्वौ द्वावेक परिणामपरिणतावितिकृत्वा स्यात्कालको नीलकश्चेति प्रथमः, अन्त्ययोरनेकत्वपरिणामे सति द्वितीयः आद्ययोस्तृतीयः उभयोश्चतुर्थः, स्थापना चेयम् ११ । एवं दशसु द्विकयोगेषु प्रत्येकं चतुर्भङ्गीभावाच्चत्वारिंशदङ्गाः । 'जइ तिवन्ने इत्यादि तत्र प्रथमः कालको द्वितीयो नीलकः अन्त्ययोश्चैकपरिणामत्वालोहितकः १११ इत्येकः तृतीयस्यानेकपरिणामतयाsनेकवचनान्तत्वे द्वितीयः ११२, २२ एवं द्वितीयस्यानेकतायां तृतीयः १२१ आद्यस्यानेकत्वे चतुर्थः २११ एवमेते चत्वार एकत्र त्रिकसंयोगे, दशसु चैतेषु चत्वारिंशदिति । 'जइ चउबन्ने इत्यादि, इह पञ्चानां वर्णानां पञ्च चतुष्कसंयोगा भवन्ति, G ||७८३॥ ४ ते च सूत्रसिद्धा एव, 'सबे नउई भंग'त्ति एकद्वित्रिचतुर्वर्णेषु पञ्च चत्वारिंशत् २ पञ्चानां भङ्गकानां भावान्नवतिस्ते स्युरिति । ICI'जइ एगगंधे इत्यादि प्राग्वत् । 'जह तिफासे इत्यादि, 'सचे सीए'त्ति चतुर्णामपि प्रदेशानां शीतपरिणामत्वात् १ 'दसे For P LOW Purajurataram.org ...अब मूल-संपादने सूत्रक्रमांकन-सुचने एक स्खलना दृश्यते-उद्देश: ५ स्थाने उद्देश: ४ मुद्रितं परमाणु-पुद्गलस्य वक्तव्यता ~475
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy