SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग -1, अंतर-शतक [-], उद्देशक [२], मूलं [६६४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६६४] वा बिमुहेति वा अहेति वा वियहेति वा आधारेति वा भायणेति वा अंतरिक्खेति वा सामेति वा उवासंतरेइ वा फलिहेइ वा अगमिइ वा अणंतेति वा जे यावन्ने तहप्पगारा सबेते आगासस्थिकायस्स अभिवयणा । जीव-12 थिकायस्सणं भंते ! केवतिया अभिवयणा प०,गोयमा! अणेगा अभिवयणापं०२०-जीवेति वा जीवस्थिकायेति चा भूएति वा सत्तेति वा विनूति वा चेयाति वा जेयाति वा आयाति वा रंगणाति वा हिंदुएति वा पोग्गलेति वा माणवेति वा कत्ताति वा विकत्ताति वा जएति वा जंतुति था जोणिति वा सयंभूति वा ससरीरीति वा नायएति चा अंतरप्पाति वा जे यावन्ने तहप्पगारा सन्चे ते जाव अभिवयणा । पोग्गलस्थि-| कायस्स णं भंते ! पुच्छा, गोयमा ! अणेगा अभिवयणा प०२०-पोग्गले ति वा पोग्गलत्थिकायेति वा परमाणुपोग्गलेति वा दुपएसिएति वा तिपएसिएति वा जाव असंखेज्जपएसिएति वा अणंतपएसिएति वा जे याव० सबे ते पोग्गलस्थिकायस्स अभिवयणा । सेवं भंते!२त्ति ॥ (सूत्रं ६६४)॥२०-२॥ 'अभिवयणे'ति 'अभी'त्यभिधायकानि वचनानि-शब्दा अभिवचनानि पर्यायशब्दा इत्यर्थः, 'धम्मेह वत्ति जीवपुद्गलानां गतिपर्याये धारणाद्धर्मः इतिः' उपप्रदर्शने 'वा' विकल्पे 'धम्मत्थिकाए वत्ति धर्मश्चासावस्तिकायश्च-प्रदेशराशिरिति धम्मास्तिकाया, 'पाणाहवायवेरमणेइ वा इत्यादि, इह धर्मः-चारित्रलक्षणः स च प्राणातिपातविरमणादिरूपः, ततश्च धम्मशब्दसाधादस्तिकायरूपस्यापि धर्मस्य प्राणातिपातविरमणादयः पर्यायतया प्रवर्त्तन्त इति, 'जे यावन्ने'त्यादि, ये चान्येऽपि तथाप्रकाराः-चारित्रधर्माभिधायकाः सामान्यतो विशेषतो वा शब्दास्ते सर्वेऽपि धर्मास्तिकायस्याभि **%ARKARBARAKAR - -- दीप अनुक्रम [७८२] - ~460
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy