________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [२०], वर्ग [-], अंतर-शतक [-], उद्देशक [२], मूलं [६६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [६६३]
व्याख्या
'कतिविहे इत्यादि, नवरं 'अभिलावोत्ति अयमर्थः-द्वितीयशतस्यास्तिकायोद्देशकस्तावदिह निर्विशेषोऽध्येयो यावत् ४२० शतके प्रज्ञप्ति 'धम्मत्थिकाए भंते !' इत्यादिरालापकसूत्रं च नवरं-केवलं 'लोयं चेव फुसित्ताणं चिट्ठइत्ति एतस्य स्थाने 'लोयं चेव उद्देशः२ अभयदेवी- 18| ओगाहित्ताणं चिट्ठई' इत्ययमभिलापो दृश्य इति ।। अथानन्तरोक्तानां धर्मास्तिकायादीनामेकार्थिकान्याह
आकाशाया वृत्तिः२ | धम्मत्थिकायस्स णं भंते ! केवइया अभिवयणा पन्नत्ता ?, गोयमा ! अणेगा अभिवयणा पन्नत्ता, तंजहा-४
दिः सू६६३
धमोस्तिका ॥७७५॥
धम्मेइ वा धम्मस्थिकायेति वा पाणाइवायवेरमणाइ वा मुसावायवेरमणेति एवं जाव परिग्गहवेरमणेतियाभिववा कोहविवेगेति वा जाव मिच्छादसणसल्लविवेगेति वाईरियासमितीति वा भासासमिए एसणासमिए आया चनानि णभंडमत्तनिक्खेवण उचारपासवणखेलजल्लसिंघाणपारिट्ठावणियासमितीति वा मणगुत्तीति वा वइगु-18 सू ६६४ त्तीति वा कायगुत्तीति वा जे यावन्ने तहप्पगारा सबे ते धम्मत्धिकायस्स अभिवयणा, अधम्मत्थिकाय- स्स णं भंते ! केवतिया अभिवयणा पन्नत्ता?, गोयमा ! अणेगा अभिवयणा प०, २०-अधम्मेति वा अधम्मस्थिकाएति वा पाणाइवाएति वा जाव मिच्छादसणसल्लेति वा ईरियाअस्समितीति वा जाव उच्चारपास
वणजावपारिद्वावणियाअस्समितीति वा मणअगुत्तीति वा वइअगुत्तीति वा कायअगुत्तीति वा जे यावन्ने || || तहप्पगारा सवे ते अधम्मस्थिकायस्स अभिवयणा, आगासस्थिकायस्स णं पुच्छा, गोयमा ! अणेगा अभि-|| || वयणा पतं०-आगासेति वा आगासस्थिकायेति वा गगणेति वा नभेति वा समेति वा विसमेति वा||४| | खहेति वा विहेति वा वीथीति वा विवरेति वा अंबरेति वा अंबरसेत्ति वा छिडेत्ति वा झुसिरेति वा मग्गेति
दीप अनुक्रम [७८१]
RMACOCCASSACROSSES
॥७७५॥
SAREauraton international
~459