________________
आगम
(०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [२०], वर्ग [-], अंतर-शतक [-], उद्देशक [१], मूलं [६६२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [६६२]
गाथा
याणां चत्वारि मत्यादिज्ञानानि भवन्ति केवलं त्वनिन्द्रियाणामेवेति, 'अत्थेगइयाण'ति सजिनामित्यर्थः 'अत्गहया पाणाइवाए उबक्खाइजति'त्ति असंयताः 'अत्धेगइया नो पाणाइवाए उवक्खाइजति'त्ति संयताः 'जेसिपि णं जीवाण'मित्यादि येषामपि जीवानां सम्बन्धिनाऽतिपातादिना ते पञ्चेन्द्रिया जीवा एवमाख्यायन्ते यथा प्राणातिपातादिमन्त एत इति तेषामपि जीवानामस्त्ययमों यदुतैकेषां सन्जिनामित्यर्थः 'विज्ञातं'प्रतीतं 'नानात्वं' भेदो यदुतैते वयं वध्यादय एते तु वधकादय इति, अस्त्येकेषां-असज्ञिनामित्यर्थः नो विज्ञातं नानात्वमुक्तरूपमिति ॥ विंशतितमशते प्रथमः ॥२०-१॥
प्रथमोद्देशके द्वीन्द्रियादयः प्ररूपितास्ते चाकाशाद्याधारा भवन्त्यतो द्वितीये आकाशादि प्ररूप्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्' काविहे णं भंते ! आगासे प०१, गोयमा ! दुविहे आगासे प०, तं०-लोयागासे य अलोयागासे य, लोयागासेणं भंते । किं जीवा जीवदेसा?, एवं जहा वितियसए अस्थिउद्देसे तह चेव इहवि भाणियचं, नवरं अभिलावो जाव धम्मत्धिकाए णं भंते ! केमहालए प०, गोयमा ! लोए लोयमेत्ते लोयप्पमाणे लोयफुडे लोयं चेव
ओगाहित्ताणं चिट्ठति, एवं जाव पोग्गलत्थिकाए । अहेलोए णं भंते ! धम्मत्थिकायस्स केवतियं ओगाढे १, गोयमा! सातिरेगं अद्धं ओगाडे, एवं एएणं अभिलावेणं जहा वितियसए जाव ईसिपम्भारा र्ण भंते। पुढवी लोयागासस्स किं संखेज्जाभार्ग ओगाढा ? पुच्छा, गोयमा! नो संखेजहभाग ओगाढा असंखेजइभाग ओगाढा नो संखेज्जे भागे ओगाढा नो असंखेजे भागे नो सबलोयं ओगाढा सेसं तं चेव ।। (सूत्रं ६६३)
दीप अनुक्रम [७७९-७८०]
अत्र विंशतितमे शतके प्रथम-उद्देशक: परिसमाप्त: अथ विंशतितमे शतके द्वितीय-उद्देशक: आरभ्यते
~458~