SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर-शतक [-], उद्देशक [१], मूलं [६६२] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६६२] गाथा व्याख्या-8 उवक्खातिजंति नो मुसा जाव नो मिच्छादसणसल्ले उवक्खातिजंति, जेसिंपिणं जीवाणं ते जीचा एबमा- २०शतके * हिजति तेसिंपिणं जीवाणं अत्थेगतियाणं विनाए नाणत्ते अत्थेगतियाणं नो विण्णाए नो नाणत्ते, उववाओ उद्देशः१ अभयदेवी- सबओ जाव सबट्टसिद्धाओ ठिती जहन्नेणं अंतोमुहुतं उक्कोसेणं तेत्तीसं सागरोवमाई छस्समुग्धाया केवलि- द्वीन्द्रियाया वृत्तिः | वजा उबट्टणा सवस्थ गच्छंति जाव सबढसिद्धति, सेसं जहा दियाणं । एएसि णं भंते । बेइंदियाणं पंचि-दीनां शरी: रवन्धादि ॥७७४॥ दियार्ण कयरे २ जाच विसेसाहिया वा?, गोयमा ! सपत्थोवा पंचिंदिया चाउरिदिया विसेसाहिया तेइं दिया है। सू ६६२ | विसेसाहिया वेईदिया पिसेसाहिया । सेवं भंते ! सेवं भंते ! जाव विहरति ।। (सूत्रं ६६२)॥२०-१॥ । तत्र 'बेइंदियत्तिद्वीन्द्रियादिवतव्यताप्रतिबद्धः प्रथमोद्देशको द्वीन्द्रियोद्देशक एवोच्यत इत्येवमन्यत्रापि, 'आगासे'त्ति है आकाशाद्यों द्वितीयः, 'पाणबहे'त्ति प्राणातिपाताद्यर्थपरस्तृतीयः, 'उवचए'त्तिश्रोत्रेन्द्रियाद्युपश्चर्यार्थश्चतुर्थः, परमाणु वक्तव्यतार्थः पञ्चमः, 'अंतर'त्ति रलप्रभाशर्करमभाद्यन्तरालवक्तव्यतार्थः षष्ठः, 'बंधे'त्ति जीवप्रयोगादिबन्धार्थः सप्तमः, 'भूमी'ति कर्माकर्मभूम्यादिप्रतिपादनार्थोऽष्टमः, 'चारण'त्ति विद्याचारणाद्यर्थो नवमः, 'सोयक्षमा जीव'सि सोपक्रमायुषो निरुपकमायुषश्च जीवा दशमे वाच्या इति, तत्र प्रथमोद्देशको व्याख्यायते, तस्य चेदमादिसूत्रम्-'रायगिहे'इत्यादि, 'सिय'त्ति स्यात् कदाचिन्न सर्वदा 'एगयओ'त्ति एकतः-एकीभूय संयुज्येत्यर्थः 'साहारणसरीरं बंधंति' 'साधारणशहरीरम्' अनेकजीवसामान्य बनन्ति प्रथमतया तत्मायोग्यपुद्गलग्रहणतः 'ठिई जहा पनवणाए'त्ति तत्र त्रीन्द्रियाणामुत्कृष्टा ॥७७४॥ एकोनपञ्चाशद्रात्रिंदिवानि चतुरिन्द्रियाणां तु षण्मासाः, जघन्या तूभयेषामप्यन्तर्मुहूर्त, 'यत्तारि माण'ति पश्चेन्द्रि दीप अनुक्रम [७७९-७८०] ~457
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy