SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर-शतक [-], उद्देशक [२], मूलं [६६४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६६४] व्याख्या-5 वचनानीति । 'अधम्मे'त्ति धर्म:-उक्तलक्षणस्तद्विपरीतस्वधर्म:-जीवपुद्गलानां स्थित्युपष्टम्भकारी, शेष प्रागिव । 'आगा-* |२० शतके प्रज्ञप्तिः सेति आ-मर्यादया अभिविधिना वा सर्वेऽर्थाः काशन्ते-स्वं स्वभावं लभंते यत्र तदाकाशं, 'गगणे'त्ति अतिशयगमन | उद्देशः२ अभयदेवी- विषयत्वाद् गगनं निरुक्तिवशात् , 'नभेत्ति न भाति-दीप्यते इति नभः, "समें त्ति निनोन्नतत्वाभावात्समं 'विसमेति धर्मास्तिका या वृत्तिः दुर्गमत्त्वाद्विपमं 'खहे'त्ति खनने भुवो हाने च-त्यागे यद्भवति तत् खहमिति निरुक्तिवशात् , 'विहे'त्ति विशेषेण हीयते याद्यभिव॥७७६॥ त्यज्यते तदिति विहायः अथवा विधीयते-क्रियते कार्यजातमस्मिन्निति विहं, 'चीह'त्ति वेचनात्-विविक्तस्वभावत्वाद्वीचिः, चनानि विवरे'त्ति विगतवरणतया विवरम् 'अंधरे'त्ति अम्बेव-मातेव जननसाधादम्बा-जलं तस्य राणाद्-दानान्निरुक्तितोऽम्बर, सू६६४ 'अंबरसे'त्ति अम्बा-पूर्वोक्तयुक्त्या जलं तद्रूपो रसो यस्मात्तन्निरुक्तितोऽम्बरसं, 'छिड्डे'ति छिदः-छेदनस्यास्तित्वाच्छिद्रं | झुसिरे'त्ति झुषेः-शोषस्य दानात् शुषिरं, 'मग्गे'त्ति पथिरूपत्वान्मार्गः, 'विमुहे'त्ति मुखस्य-आदेरभावाद्विमुखम् 'अद्देत्ति अद्यते-गम्यते अट्टयते वा-अतिक्रम्यतेऽनेनेत्यईः अट्टो वा बिय'त्ति स एव विशिष्टो व्यहों व्यहोवा, 'आधार'त्ति आधा|रणादाधारः 'वोमेत्ति विशेषेणावनाल्योम, 'भायणे ति भाजनाद्-विश्वस्याश्रयणामाजनम् , 'अंतलिक्खे'त्ति अन्तः मध्ये ईक्षा-दर्शनं यस्य तदन्तरीक्षं, 'सामेति श्यामवर्णत्वात् श्यामम् 'ओवासंतरे'त्ति अवकाशरूपमन्तरं न विशेषादि| रूपमित्यवकाशान्तरम् 'अगमति गमनक्रियारहितत्वेनागमं 'फलिहित्ति स्फटिकमिवाच्छत्वात् स्फटिकम् 'अणंते'ति अन्तवर्जितत्वात् । 'चय'त्ति चेता पुद्गलानां चयकारी चेतयिता वा 'जेय'त्ति जेता कर्मरिपूणाम् 'आय'त्ति आत्मा नानागतिसततगामित्वात् 'रंगणेत्ति रङ्गणं-रागस्तद्योगाद्रङ्गणः 'हिंदुए चि हिण्डुकत्वेन हिण्डुका, 'पोग्गले'त्ति पूरणान दीप अनुक्रम [७८२] RRHOEACcX ~461
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy