________________
आगम
(०५)
प्रत
सूत्रांक
[ ४४६ ]
दीप
अनुक्रम [५३९ ]
[भाग-१०] “भगवती”- अंगसूत्र - ५ ( मूलं + वृत्ति:)
शतक [१२], वर्ग [–], अंतर्-शतक [-], उद्देशक [४], मूलं [४४६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती” मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्या
मज्ञसिः अभयदेवी या वृत्तिः २
॥५६८॥
मिति । 'पुग्गल परियह' त्ति पुलैः पुरद्रव्यैः सह परिवर्त्ताः- परमाणूनां मीलनानि पुलपरिवर्त्ताः 'समनुगन्तव्याः' अनुगन्तव्या भवन्तीति हेतो: 'आख्याताः' प्ररूपिताः भगवद्भिरिति गम्यते, मकारश्च प्राकृतशैलीप्रभवः ॥ अथ पुगपरावर्त्तस्यैव भेदाभिधानायाह- 'कडविहे ण' मित्यादि, 'ओरालियपोग्गलपरियत्ति औदारिकशरीरे वर्त्तमानेन | जीवेन यदीदारिकशरीरप्रायोग्य द्रव्याणामौदारिकशरीरतया सामस्त्येन ग्रहणमसायदारिकपुद्गल परिवर्त्तः एवमन्येऽपि । 'नेरइयाणं 'ति नारकजीवानामनादौ संसारे संसरतां सप्तविधः पुद्गलपरावर्त्तः प्रज्ञप्तः ॥ 'एगमेगस्से त्यादि, अतीता| नन्ता अनादित्वात् अतीतकालस्य जीवस्य चानादित्वात् अपरापरपुद्गलग्रहणस्वरूपत्वाच्चेति । 'पुरक्खडे' ति पुरस्कृता भविष्यन्तः 'कस्सइ अत्थि कस्सइ नत्थिति कस्यापि जीवस्य दूरभव्यस्याभाव्यस्य वा ते सन्ति, कस्यापि न सन्ति, उद्धृत्य यो मानुषत्वमासाथ सिद्धिं यास्यति सङ्ख्ायैरसोयैर्वा भवर्यास्यति यः सिद्धिं तस्यापि परिवत्तों नास्ति, अनन्तकालपूर्यत्वात्तस्येति । 'एगत्तिय'त्ति एकत्विका:- एकनारकाथाश्रयाः 'सत्त'त्ति औदारिकादिसप्तविधपुद्गलविषयत्वात्स| सदण्डकाश्चतुर्विंशतिदण्डका भवन्ति, एकत्वपृथक्त्वदण्डकानां चायें विशेषः- एकत्वदण्डकेषु पुरस्कृतपुङ्गलपरावर्त्ताः कस्यापि न सन्त्यपि, बहुस्वदण्डकेषु तु ते सन्ति, जीवसामान्याश्रयणादिति ॥ 'एगमेगस्से' त्यादि, 'नत्थि एकफोवित्ति | नारकरवे वर्त्तमानस्यौदारिकपुद्गलग्रहणाभावादिति ॥ 'एगमेगस्स णं भंते! नेरइयस्स असुरकुमारत्ते' इत्यादि, इह च नैरयिकस्य वर्त्तमानकालीनस्य असुरकुमारत्वे चातीतानागतकालसम्बन्धिनि 'एगुत्तरिया जाव अनंता वत्ति अने-' नेदं सूचितं- 'कस्सइ अत्थि कस्सइ नत्थि, जस्सत्थि तस्स अहन्त्रेणं एको वा दोन्नि वा तिन्नि वा उक्कोसेणं सं
Education Internation
For Parts Only
~46~
१२ शतके ४ उद्देशः पुद्गलपराव तौधिकारः सू ४४६
||५६८ ॥
waryra