________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१२], वर्ग [-], अंतर-शतक [-], उद्देशक [४], मूलं [४४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४४६]]
खेज्जा वा असंखेचा वा अणता वा इति एवं जत्थ बेउवियसरीरं तत्थ एकोत्तरिओ'त्ति यत्र वायुकाये मनुष्यका पोन्द्रियतिर्यक्षु व्यन्तरादिषु च वैक्रियशरीरं तत्रैको वेत्यादि वाच्यमित्यर्थः, 'जस्थ नत्थी'त्यादि यत्राप्कायादी नास्ति | || ॥ वैक्रियं तत्र यथा पृथिवीकायिकरवे तथा वाच्यं, न सन्ति वैक्रियपुद्गलपरावर्ता इति वाच्यमित्यर्थः, 'तेयापोग्गले त्यादि
तैजसकार्मणपुद्गलपरावर्ती भविष्यन्त एकादयः सर्वेषु नारकादिजीवपदेषु पूर्ववद्वाच्यास्तैजसकार्मणयोः सर्वेषु भावाशादिति । 'मणपोग्गले त्यादि, मनापुद्गलपरावर्ताः पञ्चन्द्रियेध्येव सन्ति, भविष्यन्तश्च ते एकोतरिकाः पूर्ववद्वाच्या, 18 'विगलिदिएसु नस्थिति विकटेन्द्रियग्रहणेन चैकेन्द्रिया अपि ग्राह्याः तेषामपीन्द्रियाणामसम्पूर्णत्वात् मनोवृत्तेश्चा-18||
भावाद् अतस्तेष्वपि मनःपुद्गलपरावर्त्ता न सन्ति । 'वइपोग्गलपरियहा एवं चेव'त्ति तैजसादिपरिवर्त्तवत्सर्वनारकादि
जीवपदेषु वाच्याः, नवरमेकेन्द्रियेषु वचनाभावान्न सन्तीति वाच्याः । 'नेरझ्याण'मित्यादिना पृथक्त्वदण्डकानाह, 8 'जाच वेमाणियाण'मित्यादिना पर्यन्तिमदण्डको दर्शितः॥ अथौदारिकादिपुद्गलपरावत्तानां स्वरूपमुपदर्शयितुमाह-18||
से केणटेणं भंते ! एवं बुच्चइ-ओरालियपोग्गलपरियट्टा ओ०१, गोयमा !जण्णं जीवेणं ओरालियसरीरे वमाणेणं ओरालियसरीरपयोगाई दवाई ओरालियसरीरत्ताए गहियाई बधाई पुट्टाई कडाई पट्टवियाई |निविट्ठाई अभिनिविद्याइं अभिसमन्नागयाई परियाइयाई परिणामियाइं निजिन्नाई निसिरियाई निसिट्ठाई दाभवंति से तेणटेणं गोयमा! एवं बुचइ ओरालियपोग्गलपरियट्टे ओरा०२, एवं वेउचियपोग्गलपरियझेवि, नवरं
बेउवियसरी रे वट्टमाणेणं वेउधियसरीरप्पयोगाई सेसं तं चेव सर्व एवं जाव आणापाणुपोग्गलपरियट्टे, नवरं ।
दीप अनुक्रम [५३९]
~47