________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [४४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४४६]]
पढविकाइयत्से तहा भाणियर, जाव बेमाणियस्स वैमाणियत्ते । तेयापोग्गलपरियटा कम्मापोग्गलपरिपट्टा य सबत्य एकोसरिया भाणियचा, मणपोग्गलपरियट्टा सवेसु पंचिंदिएस एगोसरिया, विगलिंदिएम नस्थि, वइपोग्गलपरियट्टा एवं चेव, नवरं एगिदिएम नत्थि भाणियचा । आणापाणुपोग्गलपरियडा सवत्थ एकोत्तरिया जाव येमाणियस्स चेमाणियत्ते । नेरइयाणं भंते !नेरइयत्ते केवतिया ओरालियपोग्गलपरियट्टा अतीया ?, नत्थि एकोवि, केवइया पुरेक्खडा !, नस्थि एकोवि, एवं जाव थणियकुमारत्ते, पुढविकाइयत्ते पुच्छा, गोयमा अणंता, केवइया पुरेक्खडा ?, अणंता, एवं जाव मणुस्सत्ते, वाणमंतरजोइसियवेमाणियत्ते जहा नेरइयत्ते | एवं जाव बेमाणियस्स वेमाणियत्ते, एवं सत्तवि पोग्गलपरियहाभाणियबा, जत्थ अस्थि तत्थ अतीयावि पुरे
क्खडावि अर्णता भाणियचा, जत्थ नथि तत्थ दोवि नत्थि भाणियथा जाव वेमाणियाणं वेमाणियत्ते केवलतिया आणापाणुपोग्गलपरियट्टा अतीया ?, अर्णता, केवतिया पुरेक्खडा, अणंता (सूत्रं ४४६)॥ __'एएसि णमित्यादि, 'एतेषाम्'अनन्तरोक्तस्वरूपाणां परमाणुपुद्गलानां परमाणूनामित्यर्थः 'साहणणाभेयाणुवाएणं'ति 'साहणण'त्ति प्राकृतत्वात् संहननं-सङ्घातो भेदश्च-वियोजनं तयोरनुपातो-योगः संहननभेदानुपातस्तेन सर्व
पुद्गलद्रव्यैः सह परमाणूनां संयोगेन वियोगेन चेत्यर्थः, 'अर्णताणत'त्ति अनन्तेन गुणिता अनन्ता अनन्तानन्ताः, भएकोऽपि हि परमाणुवर्षणुकादिभिरनन्ताणुकान्तैर्द्रव्यैः सह संयुज्यमानोऽनन्तान् परिवान् लभते, प्रतिद्रव्यं परिवर्तजाभावात् , अनन्तत्वाच परमाणूना, प्रतिपरमाणु चानन्तत्वात्परिवर्तानां परमाणुपुद्गलपरिवर्तानामनन्तानन्तत्वं द्रष्टव्य
दीप अनुक्रम [५३९]
~45