SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [६५७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६५७] विहायेत्यर्थः, ज्योतिषमण्डितोद्देशकश्चैवं-'जंबुद्दीवे णं भंते ! कइ चंदा पभासिंसु वा पभासंति पभासिस्सति वा ! कइ सू8 रिया तबइंसु वा " इत्यादि, स च कियहूरं वाच्यः' इत्यत आह-'जाव परिणामो'त्ति स चायं-'दीवसमुद्दा णं भंते ! || किं पुढविपरिणामा पन्नत्ता इत्यादि, तथा 'जीवउववाओ'त्ति द्वीपसमुद्रेषु जीवोपपातो वाच्यः, स चैर्व-दीवसम-1 | हेसु णं भंते ! सबपाणा ४ पुढविकाइयत्ताए ६ उववन्नपुवा ?, हंता गोयमा ! असई अदुवा' शेषं तु लिखितमेवास्त इति ॥ एकोनविंशतितमशते षष्ठः ॥ १९-६॥ दीप अनुक्रम [७६८] षष्ठोद्देशके द्वीपसमुद्रा उक्तास्ते च देवावासा इति देवावासाधिकारादसुरकुमाराद्यावासाः सप्तमे प्ररूप्यन्ते इत्येवंसम्ब-| दस्यास्येदमादिसूत्रम् केवतिया णं भंते ! असुरकुमारभवणावाससयसहस्सा प०१, गोयमा ! चउसर्हि असुरकुमारभवणा| वाससयसहस्सा प०,ते णं भंते ! किमया प०१, गोयमा ! सवरयणामया अच्छा सहा जाव पडिरूवा, |तस्थ णं बहवे जीवा य पोग्गला य वकमंति विउक्कमति चयंत्ति उववजंति सासया णं ते भवणा दवट्टयाए| वन्नपज्जवेहिं जाव फासपज्जवेहिं असासया, एवं जाव थणियकुमारावासा, केवतिया णं भंते ! वाणमंतर-॥४ भोमेजनगरावाससयसहस्सा प०१, गोयमा! असंखेज्जा वाणमंतरभोमेजनगरावाससयसहस्सा प० ते णं भंते ! किंमया प०१ सेसं तं चेच, केवतिया णं भंते ! जोइसियविमाणावाससयसहस्सा ? पुच्छा, गोयमा ! अत्र एकोनविंशतितमे शतके षष्ठं-उद्देशक: परिसमाप्त: अथ एकोनविंशतितमं शतके सप्तम-उद्देशक: आरभ्यते ~448~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy