________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१९], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [६५६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
१९ शतके
प्रत सूत्रांक
[६५६]
दीप अनुक्रम [७६७]
व्याख्या-16 काविहा णं भंते ! वेदणा प०१, गोयमा! दुविहा वेदणा प०, तं० निदा य अनिदा या नेरड्या णं भंते! किं प्रज्ञप्तिः
| निदायं वेदणं वेयंति अनिवार्य जहा पन्नवणाए जाव घेमाणियत्ति । सेवं भंते! सेवं भंतेत्ति(सूत्रं ६५६)॥१९-40 उद्देशः ५ अभयदेवीया वृत्तिः
'कईत्यादि, 'निदा य'त्ति नियतं दान-शुद्धिजीवस्य 'दैप् शोधने' इतिवचनान्निदा-ज्ञानमाभोग इत्यर्थः तयुक्ता वेद-|| चरमपरम द नाऽपि निदा-आभोगवतीत्यर्थः चशब्दः समुच्चये 'अणिदा यत्ति अनाभोगवती 'किं निदाय'ति ककारस्य स्वार्थिक-15
पाकि-18 नारकादी११७६९॥ प्रत्ययत्वान्निदामित्यर्थः 'जहा पन्नवणाए'त्ति तत्र चेदमे-'गोयमा ! निदायपि वेयणं वेयंति अणिदायपि वेवणं वेय- नामहावद ती'त्यादि । एकोनविंशतितमशते पञ्चमः ॥ १९-५॥
नादि वेद
ना सू६५५ ---- --
६५६ पश्चमोद्देशके वेदनोक्ता सा च द्वीपादिषु भवतीति द्वीपादयः षष्ठे उच्यन्ते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्
द्वीपसमुद्रा कहि णं भंते ! दीवसमुद्दा ? केवइया णं भंते ! दीवसमुद्दा ? किंसंठिया णं भंते ! दीवसमुद्दा ? एवं जहा है सू६५७ जीवाभिगमे दीवसमुददेसो सो चेव इहवि जोइसियमंडिउद्देसगवज्जो भाणियषो जाव परिणामो जीवउव-|| वाओ जाच अर्णतखुसो सेवं भंतेत्ति ॥ (सूर्व ६५७)।। १९-६॥ | 'कहि णमित्यादि, 'एवं जहे'त्यादि, 'जहां' इति यथेत्यर्थः, स चैवं-'किमागारभावपडोयारा णं भंते ! दीवसमुद्दा *
७६९॥ |प०१, गोयमा ! जंबुद्दीवाइया दीवा लवणाइया समुद्दा इत्यादि, स च किं समस्तोऽपि वाच्यः, नैवमित्यत आह-'जोइ-10 समंडिओदेसगवज्जो'त्ति ज्योतिषेन-ज्योतिष्कपरिमाणेन मण्डितो य उद्देशको द्वीपसमुद्रोद्देशकावयवविशेषस्तद्वजैः तं
अत्र एकोनविंशतितमे शतके पंचम-उद्देशक: परिसमाप्त: अथ एकोनविंशतितमं शतके षष्ठं-उद्देशक: आरभ्यते
~447