________________
आगम (०५)
[भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१९], वर्ग [-], अंतर-शतक [-], उद्देशक [५], मूलं [६५५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [६५५]
दीप
हिंतो वा चरमा नेरइया अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव अप्पवेयणतराए चेव , हंता गोयमा! चरमेहिंतो नेरइएहितो परमा जाप महावेयणतराए चेव परमेहिंतो वा नेरइएहितो: चरमा नेरच्या जाच अप्पवेयणतरा चेव, से केण?णं भंते ! एवं बुचड़ जाव अप्पवेयणतरा चेव ?, गोयमा।| ठितिं पडुच्च, से तेणद्वेणं गोयमा! एवं बुच्चइ जाव अप्पवेदणतरा चेव । अत्थि णं भंते ! चरमावि असुरकुमारा परमावि असुरकुमारा?, एवं चेव, नवरं विवरीयं भाणियवं, परमा अप्पकम्मा चरमा महाकम्मा, सेसं तं चेव जाव थणियकुमारा ताव एवमेव, पुढविकाइया जावमणुस्सा एवं जहा नेरहया, वाणमंतरजोइसिय वेमाणिया जहा असुरकुमारा ॥(सूत्रं ६५५)
'अस्थि णमित्यादि, 'चरमावि'त्ति अल्पस्थितयोऽपि 'परमावि'त्ति महास्थितयोऽपि, 'ठिई पटुचेति येषां नारकाणां|| महती स्थितिस्ते इतरेभ्यो महाकर्मतरादयोऽशुभकर्मापेक्षया भवन्ति, येषां स्वल्पा स्थितिस्ते इतरेभ्योऽल्पकर्मतरादयो भवन्तीति भावः । असुरसूत्रे 'नवरं विवरीयंति पूर्वोक्तापेक्षया विपरीतं वाच्यं, तच्चैवं-से नूणं भंते! चरमेहितो असुरकुमारेहिंतो परमा असुरकुमारा अप्पकम्मतरा चेव अप्पकिरियतरा चेवेत्यादि, अल्पकर्मत्वं च तेषामसाताद्यशुभकर्मापेक्ष। || अल्पक्रियत्वं च तथाविधकायिक्यादिकष्टक्रियाऽपेक्ष अल्पाश्रवत्वं तु तथाविधकष्टक्रियाजन्यकर्मबन्धापेक्षं अल्पवेदनत्वं पल Dच पीडाभावापेक्षमवसेयमिति । 'पुढविकाइए'त्यादि, औदारिकशरीरा अल्पस्थितिकेभ्यो महास्थितयो महाकदियो। ४ भवन्ति, महास्थितिकत्वादेव । वैमानिका अल्पवेदना इत्युक्तम्, अथ वेदनास्वरूपमाह
अनुक्रम [७६६]
अत्र एकोनविंशतितमे शतके चतुर्थ-उद्देशक: परिसमाप्त: अथ एकोनविंशतितमं शतके पंचम-उद्देशक: आरभ्यते
~446~