SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग [-], अंतर-शतक [-], उद्देशक [४], मूलं [६५४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६५४] व्याख्या-|| विकाइया अप्पासवा अप्पकिरिया अप्पवेयणा अप्पनिजरा ? हंता सिया, एवं जाव मणुस्सा, वाणमंतरजोइ-||१९ शतके प्रशप्तिः सियवेमाणिया जहा असुरकुमारा सेवं भंते !२त्ति ।। (सूत्रं ६५४)॥१९-४॥ उद्देशः४ अभयदेवी | "सिय भंते !'इत्यादि, 'सिय'त्ति 'स्युः भवेयु रयिका महाश्रवाः प्रचुरकर्मबन्धनात् महाक्रियाः कायिक्यादिक्रिया वृत्तिः 15 याणां महत्त्वात् महावेदना वेदनायास्तीवत्वात् महानिर्जराः कर्मक्षपणबहुत्वात्, एषां च चतुर्णी पदानां षोडश भङ्गा नां महा |ल्पाश्रवक॥७६८॥ |भवन्ति, एतेषु च नारकाणां द्वितीयभङ्गकोऽनुज्ञातस्तेषामाश्रवादित्रयस्य महत्त्वात् कर्मनिर्जरायास्त्वल्पत्वात् , शेषाणां । तु प्रतिषेधः । असुरादिदेवेषु चतुर्थभङ्गोऽनुज्ञातः, ते हि महाश्रवा महाक्रियाश्च विशिष्टाविरतियुक्तत्वात् अल्पवेदनाश्च ५४ प्रायेणासातोदयाभावात् अल्पनिर्जराश्च प्रायोऽशुभपरिणामत्वात् , शेषास्तु निषेधनीयाः, पृथिन्यादीनां तु चत्वार्यपि | पदानि तत्परिणतेविचित्रत्वात् सव्यभिचाराणीति पोडशापि भङ्गका भवन्तीति, उक्तश-"बीएण उ नेरइया होति चउत्येण सुरगणा सवे । ओरालसरीरा पुण सबेहि पएहिं भणियवा ॥१॥” इति [द्वितीये तु नैरयिका भवन्ति चतुर्थे सुरगणाः | सर्वे । औदारिकशरीरिणः पुनः सर्वेषु पदेषु भणितव्याः॥१॥]॥ एकोनविंशतितमशते चतुर्थः ॥ २१-४॥ दीप SARSACROSARE अनुक्रम [७६५] ७६८० चतुर्थे नारकादयो निरूपिताः, पञ्चमेऽपि त एव भङ्ग्यन्तरेण निरूप्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् अत्थि णं भंते ! चरिमावि नेरतिया परमावि नेरतिया ?, हंता अस्थि, से नूर्ण भंते ! चरमेहितो नेरहएदाहिंतो परमा नेरहया महाकम्मतराए चेव महस्सवतराए चेव महावेयणतराए चेव परमेहिंतो वा नेहरए अत्र एकोनविंशतितमे शतके चतुर्थ-उद्देशक: परिसमाप्त: अथ एकोनविंशतितमं शतके पंचम-उद्देशक: आरभ्यते ~445
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy