SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-१०] "भगवती"-अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१९], वर्ग [-], अंतर-शतक [-], उद्देशक [७], मूलं [६५८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक व्याख्या-1 असंखेजा जोइसियविमाणावाससयसहस्सा प०, ते णं भंते ! किंमया प.?, गोयमा ! सपफालिहामया , प्रज्ञप्तिः | या १९ शतके | अच्छा, सेसं तं चेव, सोहम्मे णं भंते ! कप्पे केवतिया विमाणावाससयसहस्सा प०१, गोयमा! बत्तीस उद्देशः अभयदेवी- विमाणावाससयसहस्सा, ते णं भंते ! किमया ५०१, गोयमा सबरयणामया अच्छा सेसं तं चेव जाव अणु-18|| देवावासा यावृत्ति तरविमाणा, नवरं जाणेयवा जत्थ जत्तेया भवणा विमाणा वा। सेवं भंते!२ ति॥ (सूत्रं ३५८)॥१९-७॥ सू६५८ ७७०॥ ___'केवइया 'मित्यादि, 'भोमेजनगर'त्ति भूमेरन्तर्भवानि भीमेयकानि तानि च तानि नगराणि चेति विग्रहः 'सवफा४|| लिहामय'त्ति सर्वस्फटिकमयाः ॥ एकोनविंशतितमशते सप्तमः ॥ १९-७॥ [६५८] दीप अनुक्रम [७६९] ____सप्तमेऽसुरादीनां भवनादीत्युक्तानि, असुरादयश्च निर्वृत्तिमन्तो भवन्तीत्यष्टमे निर्वृत्तिरुच्यते इत्येवसम्बद्धस्यास्येदमादिसूत्रम्___ कतिबिहा णं भंते ! जीवनिधत्ती प०१, गोयमा ! पंचविहा जीवनिवत्ती प०,०-एगिदियजीवनिवत्तिए । जाव पंचिंदियजीवनिवसिए, एगिदियजीवनिवत्तिए भंते ! कतिविहा प०-१, गोयमा! पंचविहा प०, सं018 पुढविकाइयएगिदियजीवनिवत्ती जाव चणस्सइकाइयएगिदियजीवनिबत्ती, पुढविकाइयएगिदियजीवनि-8 दिवसी भंते ! कतिविहा प०, गोयमा ! दुखिहा प० सं०-सुहमपुढविकाइपएगिदियजीवनिबत्ती य बादर-1 ॥७७०॥ पुढयी एवं घेच एएणं अभिलावेणं भेदो जहा बहुगबंधो तेयगसरीरस्स जावसबसिद्धअणुप्तरोववातियक गा अत्र एकोनविंशतितमे शतके सप्तम-उद्देशक: परिसमाप्त: अथ एकोनविंशतितमं शतके अष्टम-उद्देशकः आरभ्यते ~449~
SR No.035010
Book TitleSavruttik Aagam Sootraani 1 Part 10 Bhagavati Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages514
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size111 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy